________________
उत्तराध्ययन सूत्र.
manomanamanch
आसाढे मासे दुपया, पोसे मासे चउप्पया । चित्तासोएसु मासेसु, तिपया हवइ पोरिसी ॥१३॥ अंगुलं सत्तरत्तेणं, पक्खेणं च दुयंगुलं । वइढए हायए वावि, मासेणं चउरंगुलं ॥१४॥ आसाढबहुलपक्खे, भद्दवए कत्तिए य पोसे य । फग्गुण-वइसाहेसु य, णायव्वा ओमरत्ता उ ॥१५॥ जिट्ठामूले आसाढसावणे, छहिं अंगुलेहिं पडिलेहा । अट्ठहिं बीइय तियम्मी, तइए दस, अट्ठहिं चउत्थे ॥१६॥ रति पि च उरो भागे, कुज्जा भिक्खू वियक्खणो । तओ उत्तरणे कुजा, राइभागेसु चउसु वि ॥१७॥ पढमं पोरिसि सज्झायं, वियं झाणं झियायई । तइपाए णिद्दमोक्खं तु, च उत्थी भुजो वि सञ्जायं ॥१८॥
आपाढे मासे द्विपद्या. पोपमासे चतुष्पद्या। चैत्राश्विनयो सियोत्रिपद्या भवति पौरुषी ॥१३॥ अगुलं सप्तरात्रेन, पक्षेन च द्वयङ्गलम् । वर्धते हीयते वा पि, मासेन चतुरगुलम् ॥१४॥ आषाढबहुलपक्षे, भाद्रपदे कार्तिके च पौषे च । फाल्गुनवैशाखयोश्च, ज्ञातव्या अवमरात्रयस्तु ॥१५॥ ज्येष्टामूले आपाढश्रावणे पड्मिरंगुलेः प्रतिलेखा । अष्टभिर्द्वितीयत्रिके, तृतीये दशभिरष्टभिश्चतुर्थे ॥१६।। रात्रिमपि चतुरो भागान्कुर्याद्भिक्षुर्विचक्षणः। तत उत्तरगुगान्कुर्याद्रात्रिभागेषु चतुर्वपि ॥१७॥ प्रथमां पौरुषी स्वाध्याय, द्वितीयां ध्यानं ध्यायति । तृतीयायां निद्रामोक्षं तु, चतुर्थी भूयोपि स्वाध्यायम् ॥१८॥