________________
उत्तराध्ययन सत्र.
असासयं दट्टु इमं विहारं, बहुअन्तरायं न य दीहम उं । तम्हा गिर्हसि ण रई लभामो, आमन्तयामो चरिसामु मोणं ॥७॥ अह तायओ तत्थ मुणीण तेर्सि, तवस्स वाघायकरं वयासी । इमं वयं वेयविओ वयन्ति, जणा ण होई असुयाण लोगो ॥८॥ अहि वेr परिविस्स विप्पे, पुत्ते परिद्वप्प हिंसि जाया । भोच्चाण भए सह इत्थियाहि, आरण्णगा होह मुणी पसत्था ॥ ९ ॥ सोयग्गिणा आयगुणिन्धणेणं, मोहाणिला पज्जलणाहिएणं । संतत्तभावं परितप्यमाणं, लोलुप्पमाणं बहुहा बहुं च ॥१०॥ पुरोहियं तं कमसोऽणुणन्तं निमंतयन्तं च सुए धणेणं । जहक्कi कामगुणेहि चेव, कुमारगा ते पसमिक्ख वक्कं ॥११॥ या अहीया ण भवन्ति ताणं, भुत्ता दिया णिन्ति तमं तमेणं । जाया य पुत्ता ण हवन्ति ताणं, को णाम ते अणुमणिज एयं ॥ १२ ॥
७५
अशाश्वतं दृष्ट्वेमं विहारं बह्वन्तरायं न च दीर्घमायुः । तस्माद् गृहे न रतिं लभावह आमन्त्रया चरिष्यावो मौनम् ॥ ७॥ अथ तातकस्तत्र मुन्योस्तयोस्तपसो व्याघातकरमवादीत् । इमां वाचं वेदविदो वदन्ति यथा न भवत्यसुतानां लोकः ||८|| अधीत्य वेदान् परिवेष्य विप्रान् पुत्रान्प्रतिष्ठाप्य गृहे जातान् । भुक्त्वा भोगान्सह स्त्रीभिरारप्यकौ भवत म्मुनी प्रशस्तौ ||९|| शोकाग्निनाऽऽत्मगुणेधनेन मोहानिलात्प्रज्वलनाधिकेन । संतप्तभावं परितप्यमानं लोलुयमानं बहुधा बहुं च ॥ १० ॥ पुरोहितं तं क्रमेणानुनयन्तं निमंत्रयतं च सुतौ धनेन । यथाक्रमं कामगुणश्चैव कुमारकौ तो प्रसमीक्ष्य वाक्यम् ||११|| वेदा अधीता न भवन्ति त्राणं भोजिता द्विजा नयन्ति तमस्तमसा । जाताश्च पुत्रा न भवन्ति त्राणं को नाम ते अनुमन्यतैतत् |||१२||