________________
७४
अध्ययन १९४
फफफ
॥ अथ इषुकारीयाख्यं चतुर्दशमध्ययनम् ॥
W
देवा भवित्ताण पुरे भवम्मि, केई चुया एगविमाणवासी । पुरे पुराणे उसुयारनामे, खाए समिद्धे सुर लोगरम् ॥१॥ सकम्मसेसेण पुराकरणं, कुलेसु उग्गे (सुदत्ते) सु य ते पसूया । णिविण संसारभया जहाय, जिणिदमग्गं सरणं पवण्णा ॥२॥
पुमत्तमागम्म कुमार दोsवी, पुरोहिओ तस्स जसा य पत्ती । विसालकित्तीय तहेसुयारो, रायत्य देवी कमलावई य ॥३॥ जाईजरामच्चुभयाभिभूया, वर्हि विहाराभिणिविट्ठचित्ता । संसारचक्कस्स विमोक्खणट्ठा, दट्ठूण ते कामगुणे विरता ॥४॥ पियपुत्तगा दोणि वि माहणस्स, सकम्मसीलस्स पुरोहियस्स । सरितु पोराणि तत्थ जाई, तहा सुचिणं तवसंजमं च ॥५॥ ते कामभोगे असज्जमाणा, माणुस्सएसुं जे यावि दिव्वा । मोक्खा भिकंखी अभिजायसड्ढा, तायं उवागम्म इमं उदाहु ॥६॥
देवा भूत्वा पूर्वभवे केचिच्च्युता एक विमानवासिनः । पुरे पुराणे इषुकारनाम्नि ख्याते समृद्धे लोकम् ॥१॥ स्वकर्मशेषेण पुराकृतेन कुलेष्वुदात्तेषु च ते प्रसूताः । निर्विष्णाः संसारभयाद्धित्वा जिन्नेद्रमार्ग शरणं प्रपन्नाः ||२|| पुंस्त्वमागम्य कुमारौ द्वावपि पुरोहितस्तस्य यशाच पत्नी । विशालकीर्तिश्च तथेषुकारो राजाऽत्र देवी कमलावती च ||३|| जातिजरामृत्युभयाभिमृतौ बहिर्विराभिनिविष्टा चित्तौ । संसारचक्रस्य विमोक्षणार्थं दृष्ट्वा तौ कामगुणेभ्यो विरक्तौ ||४|| प्रियपुत्रकौ द्वावपि माहनस्य स्वकर्मशीलस्य पुरोहितस्य । स्मृत्वा पौराणिकीं तत्र जाति तथा सुचीर्णे तपस्संयमं च ॥५॥ तौ कामभोगेष्वसंसजतौ मानुष्यकेषु ये चापि दिव्याः । मोक्षाभिकाङ्क्षिणा अभिजातश्रद्धौ तातमुपागम्येदमुदाहुः ||६||