SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन मूत्र. олилилистилля... и а अच्चेइ कालो तूरन्ति राइओ, ण यावि भोगा पुरसाण णिचा । उविच्च भोगा पुरिसं चयन्ति, दुमं जहा खीणफलं व पक्खी ॥३१॥ जइऽसि भोगे चविउ असत्तो, अजाई कम्माई करेहि रायं । धम्मे ठिओ सव्वपयाणुकम्पी, तो होहिसि देवो इओ विउव्वी ॥३२॥ ण तुज्ऊ भोगे चइऊण बुद्धी, गिद्धो सि आरम्भपरिग्गहेसु । मोहं कओ इत्तिउ विप्पलावो, गच्छामि रायं आमन्तिओ सि ॥३३॥ पञ्चालराया वि य बम्भदत्तो, साहुस्स तस्स वयणं अकाउं । अणुत्तरे भुञ्जिय कामभोगे, अणुत्तरे सो नरए पविठ्ठो ॥३४॥ चित्तो वि कामेहि विरत्तकामो, उदत्तचारित्ततवो महेसी । अणुत्तरं संजम पालइत्ता, अणुत्तरं सिद्धिगई गओ ॥३५॥ त्ति बेमि ॥ मेरसमै चित्तसम्भूइज्झयणं सम्मत्तं ॥ अत्येति कालस्त्वरन्ति रात्रयो नचापि भोगाः पुरुषाणां नित्याः। उपेत्य भोगाः पुरुष त्यजन्ति द्रमं यथा क्षीणफलं व पक्षी ॥३१॥ यद्यसि भोगान्त्यक्तुमशक्त आर्याणि कर्माणि कुरु राजन् !। धर्मे स्थितस्सर्वप्रजानुकम्पी ततो भविष्यसि देव इतो विकुर्वी ॥३२॥ न तव भोगान्त्यक्तुं बुद्धिगुद्धोऽस्यारम्भपरिग्रहेषु । मोघं कृत एतावान्विप्रलापो गच्छामि राजन् ! आमंत्रितोऽसि ॥३३॥ पश्चालराजाऽपि च ब्रह्मदत्तस्साधोस्तस्य वचनमकृत्वा । अनुत्तरान् भुङ्क्त्वा कामभोगाननुत्तरे स नरके प्रविष्टः ॥३४॥ चित्रोऽषि कामेभ्यो विरक्तकाम उदात्तचारित्रतपो महर्षिः । अनुत्तरं संयम पालयित्वाऽनुत्तरां सिद्धिगतिं गतः॥३५॥ इति ब्रवीमि ॥ १०
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy