________________
उत्तराध्ययन सत्र. •ภา
२८९
nnar man"
.
nor
चरित्तमोहणिज्ज कम्मं खवेइ ॥२९॥ अपडिबद्धयाए णं भन्ते ! जीवे कि जणयइ ? अप्पडिबद्धयाए णं णिस्सङ्गत्तं जणयइ णिस्सङ्गत्तेणं जीवे एगे एगग्गचित्ते दिया य राओ य असजमाणे अप्पडिबद्धे आवि विहरइ ॥३०॥ विवित्तसयणासणयाए णं भंते ! जीवे किं जणयइ,? विवित्तसयणासणयाए णं चरित्तगुत्तिं जणयइ, चरित्तगुत्ते य णं जीवे विवित्ताहारे दढचरित्ते एगंतरए मोक्खभावपडिवण्णे अट्ठविहकम्मगंठि णिजरेइ ॥३१॥ विणिवट्टणयाए णं भंते ! जीवे किंजणयइ ? विणिवट्टणयाए णं पावकम्माणं अकरणयाए अब्भुट्टेइपुव्ववद्धाण य णिजरणयाए 'तं णियत्तेइ, तओ पच्छा चाउरतं संसारकन्तारं
थास्त्रिमोहनीयं कर्म क्षपयति ॥२९॥ अप्रतिबद्धतया भदन्त ! जीवः किं जनयति ?; अ० निःसङ्गत्वं जनयति; निःसङ्गत्वगतश्च नु जीव एक एकाग्रचित्तो दिवा च रात्रौ चाऽसजन् अप्रतिबद्धश्चापि विहरति ॥३०॥ विविक्तिशयनासनतया भदन्त ! जीवः कि जनयति ?; वि० चारित्रगुप्तिं जनयति, चारित्रगुप्तश्च नु जीवो विविक्ताहारो दृढचारित्र एकान्तरतो मोक्षभावप्रतिपन्नोऽष्टविधकर्मग्रन्थि निर्जरयति ॥३१॥ विनिवर्तनया भदन्त ! जीव किं जनयति ?; वि• पापकर्मणामकरणेनाभ्युत्तिष्ठति. पूर्वबद्धानां च निर्जरणया तन्निवर्तयति, ततः पश्चाच्चतुरन्तं संसारकान्तारं
तदिति कर्म ॥ .