SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ २१० अध्ययन २९ ก. นภากกกก वीइवयइ ॥३२॥ संभोगपञ्चक्खाणेणं णं भंते ! जीवे किं जणयइ ? संभोगपच्चक्खाणेण णं आलम्बणाई खवेइ, निरालम्बणस्स य 'आययट्ठिया योगा भवन्ति, सएणं लाभेणं संतुस्सइ, परस्स लाभं णो आसादेइ, णो तकेइ, णो पीहेइ, णो पत्थेइ, णो अभिलसइ, परस्स लाभ अणासाएमाणे अतकेमाणे अपीहेमाणे अपत्थेमाणे अणभिलसेमाणे दुच्चं सुहसेज उवसंपजित्ता णं विहरइ ॥३३॥ उवहिपच्चक्खाणेणं भंते ! जीवे कि जणयइ ? उवहिपच्चक्खाणेणं अपलिमंथं जणयइ, णिरुवहिए णं जीवे णिकंखे उवहिमंतेरण य ण संकिलिस्सई ॥३४॥ आहारपच्चक्खाणेणं भंते ! जीवे किं जणयइ ? आहार व्यतिव्रजति ॥३२॥ सम्भोगप्रत्याख्यानेन भदन्त ! जीवः किं जनयति ?, स० आलम्बनानि क्षपयति, निरालम्बनस्य चायतार्थिका योगा भवन्ति, स्वकेन लामेन तुष्यति, परस्य लाभ नो आस्वादयति, नो तर्कयति, नो स्पृहयति, नो प्रार्थयति, नो अमिलपति, परस्यलाभमनास्वादयन्नतर्कयत्रस्पृहयन्नप्रार्थयन्ननमिलषन द्वितीयां सुखशय्यामुपसंपद्य विहरति ॥३३॥ उपधिप्रत्याख्यानेन भदन्त ! जीवः किं जनयति ?; उपधिप्रत्याख्यानेनाऽपरिमन्थं जनयति, निरुपाधिको नु जीवो निष्कांक्ष उपधिमन्तरेण च न संक्लिश्यते ॥३४॥ आहारप्रत्याख्यानेन भदन्त ! जीवः किं जनयति ? आ० २ आयय टुया आयत:-मोक्षः संयमो वा स अवार्थः...येषामित्यायतार्थिकाः ॥
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy