SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्र. पच्चक्खाणेणं जीविद्यासंसप्पओगं वोच्छिंदर, जीविया - संसपओगं वोच्छिंदित्ता जीवे आहारमंतरेण ण संकिलस्सs ||३५|| कसायपच्खाणे भंते! जीवे किं जणयइ ? कसायपच्चक्खाणं वीयरागभावं जणयइ, वीतरागभावपडिवणे वि य णं जीवे समसुह-दुक्खे भवइ ॥ ३६ ॥ जोगपच्चक्खाणं भंते! जीवे किं जणयइ ? जोगपच्चक्खाणेणं अजोगतं जणयह, अजोगी णं जीवे णवं कम्मं ण बंधइ, पुव्वबद्धं णिज्जरेइ ॥३७॥ सरीरपच्चक्खाणेणं मंते ! जीवे किं जणयइ ? सरीरपच्चक्खाणं सिद्धाइसयगुणत्तणं णिव्वत्तेइ, सिद्धाइसयगुणसंपणे य णं जीवे लोगग्गमुवगए परमसुही भवः ॥ ३८ ॥ सहायपच्चक्खाणं भंते ! जीवे किं जणय ? सहायपच्चवखाणेणं एगीभावं २११ जीविताशंसाप्रयोगं व्यवच्छिनत्त, जीविताशंसाप्रयोगं व्यवच्छिद्य जीव आहारमन्तरेण न संयते ||३५|| कपायप्रत्याख्यानेन भदन्त ! जीवः किं जनयति ?; क० वीतरागमाव जनयति, रागभाव प्रतिपन्नश्च नु जीवः समसुखदुःखो भवति ||३६|| योगप्रत्याख्यानेन भदन्त ! जीवः किं जनयति ?: यो० अयोगित्वं जनयति, अयोगी नु जीवो नवं कर्म न बध्नाति, पूर्वबद्धं निर्जरयति ||३७|| शरीरप्रत्याख्यानेन भदन्त ! जीवः किं जनयति ?; शरीरप्रत्याख्यानेन सिद्धातिशयगुणत्वं निर्वर्तयति, सिद्धातिशयगुणसंपन्नश्च नु atar लोकाग्रमुपगतः परमसुखी भवति ||३८|| सहाय प्रत्याख्यानेन भदन्त ! जीवः कि जनयति ; सहाय प्रत्याख्यानेनैकीभावं
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy