SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ २१२ अध्ययन. २९ जणयइ, एगीभावभूए वि य णं जीवे 'एगग्गं भावेमाणे अप्पझंझे अप्पकलहे अप्पकसाए अप्पतुमंतुमे संजमबहुले संवरबहुले समाहिए यावि भवइ ॥३९॥ भवपच्चक्खाणेणं भन्ते ! जीवे कि जणयइ ? भवपच्चक्खाणेणं अणेगाई भवसयाई णिरुंभइ ॥४०॥ सब्भावपच्चक्खाणेणं भंते ! जीवे किं जणयइ ? सब्भावपच्चक्खाणेणं अणियट्टि जणयइ, अणियहि पडिवण्णे य अणगारे चत्तारि केवलिकम्मंसे खवेइ, तंजहा–वेयणिज्जं आउयं णाम गोयं च; तओ पच्छा सब्वदुक्खाणमन्तं करेइ ॥४१॥ पडिरूवयाए णं भन्ते ! जीवे किं जणयइ ? पडिरूवयाएणं लाघवियं जणयइ, लहुभूए णं जीवे अप्पमत्ते जनयति, एकीभावभूतश्च जीव ऐकायं भावयन्नल्पझंझोऽल्पकलहोऽल्पन्वंत्वः संयमबहुलः संवरबहुलः समाहितश्चापि भवति ॥३९॥ भक्तप्रत्याख्यानेन भदन्त ! जीवः किं जनयति ?; भक्तप्रत्याख्यानेनाऽनेकानि भवशतानि निरुणद्धि ॥४०॥ सद्भावप्रत्याख्यानेन भदन्त ! जीवः किं जनयति ?; सद्भावप्रत्याख्यानेननानिवृति जनयति, अनिवृति प्रतिपन्नश्चानगारश्चत्वारि केवलिकर्माशान् क्षपयति, तद्यथा-वेदनीयमायुर्नाम गोत्रं च, ततः पश्चासिध्यति, बुध्यते, मुच्यते, परिनिर्वाति, सर्वदुःखानामन्तं करोति ॥४१॥ प्रतिरूपतया भदन्त ! जीवः किं जनयति ?; प्रतिरूपतया लापविकतां जनयति, लधुभूतश्च नु जीवोऽप्रमत्तः १ एगग्ग-ऐकायं पकालं बनवम ।
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy