SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ २८ अध्ययन १७ กกก अथिरासणे कुक्कुइए, जत्थ तत्थ णिसीयई । आसणम्मि अणाउत्ते, पावसमणेत्ति वुच्चई ॥१३॥ ससरक्खपाए सुवइ, सेज्ज ण पडिलेहइ । संथारए अणाउत्ते, पावसमणे त्ति वुच्चई ॥१४॥ दुद्ध दहीविगईओ, आहारेइ अभिक्खणं । अरए य तवोकम्मे, पावसमणे ति वुच्चई ॥१५॥ अत्यन्तम्मि य सूरम्मि, आहारेइ अभिक्खणं । चोइओ पडिचोएइ, पावसमणित्ति वुच्चई ॥१६॥ आयरिअपरिच्चाई, परपासण्डसेवए । गाणंगणिए दुब्भूए, पावसमणित्ति वुच्चई ॥१७॥ सयं गेहं परिच्चज्ज, परगेहंसि वावरे । णिमित्तेण य ववहरइ, पावसमणि त्ति वुच्चई ॥१८॥ अस्थिरासनः कुक्कुचा, यत्र तत्र निषीदति । आसन अनुपयुक्तः, पापश्रमण इत्युच्यते ॥१३॥ सरजस्कपादः स्वपिति, शय्यां न प्रतिलेखयति । संस्तारकेऽनुपयुक्तः, पापश्रमण इत्युच्यते ॥१४॥ दधि दुग्धे विकृती, आहारयत्यमीक्ष्णं । अरतश्च तपः कर्मणि, पापश्रमण इत्युच्यते ॥१५॥ अस्तमयति सूर्ये, आहारयत्यमीक्ष्णं । चोदितः प्रतिचोदयति, पापश्रमण इत्युच्यते ॥१६॥ आचार्य परित्यागी, परपाषण्डसेवकः । गाणं गणिको दुर्भूतः, पापश्रमण इत्युच्यते ॥१७॥ स्वकं गृहं परित्यज्य, परगेहे व्याप्रियते । निमित्तेन च व्यवहरति, पापश्रमण इत्युच्यते ॥१८॥
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy