________________
२०६
अध्ययन. २९
กา
MCOM
भवइ ॥१७॥ सज्झाएणं भन्ते ! जीवे कि जणयइ ? सज्झाएणं णाणावरणिज्ज कम्मं खवेइ ॥१८॥ वायणाए णं भन्ते ! जीवे कि जणयइ ? वायणाए णं णिजरं जणयइ, सुयस्स य अणासायणाए वट्टइ, सुयस्स अणासायणाए वट्टमाणे तित्थधम्मं अवलंबइ, तित्थधम्म अवलंबमाणे महाणिजरे महापज्जवसाणे भवइ ॥१९॥ पडिपुच्छणयाए णं भन्ते ! जीवे कि जणयइ ? पडिपुच्छणाए सुत्तत्थ-तदुभयाई विसोहेइ, कंखामोहणिज्जं कम्मं वोच्छिंदइ ॥२०॥ परियट्टणयाए णं भंते ! जीवे किं जणयइ ? परियट्टणयाए णं वञ्जणाई जणयइ, वंजणलद्धिं च उप्पाएइ ॥२१॥ अणुप्पेहाए णं भन्ते ! जीवे किं जणयइ ? अणुप्पेहाए णं आउयवजाओ
भवति ॥१७॥ स्वाध्यायेन भदन्त ! जीवः किं जनयति ?, स्वाध्यायेन ज्ञानावरणीयं कर्म क्षपयति ॥१८॥ वाचनया भदन्त ! जीवः किं जनयति ?, वाचनया निर्जरां जनयति, श्रुतस्यानाशातनायां वर्तमानः तीर्थधर्ममलम्बते, तीर्थधर्ममवलम्बमानो महानिर्जरो महापर्यवसानो भवति ॥१९॥ प्रतिप्रच्छनेन भदन्त ! जीवः किं जनयति ?, प्रतिप्रच्छनेन सूत्रार्थतदुभयानि विशोधयति, काङ्क्षामोहनीयं कर्म व्युच्छिनत्ति ॥२०॥ परावर्तनया भदन्त ! जीवः किं जनयति ?, परावर्तनया व्यअनानि जनयति, व्यअनलब्धिं चोत्पादयति ॥२१॥ अनुप्रेक्षया भदन्त ! जीवः किं जनयति ?, अनुप्रेक्षयाऽऽयुर्वर्जाः