________________
उत्तराध्ययन सूत्र.
nehee
जणयह, णाणदंसणचरित्तवोहिलाभसंपणे णं जीवे अंतकिरियं पविमाणोववत्तियं आराहणं आराहेड ॥ १४ ॥ कालपडिलेहणयाए णं भंते जीवे किं जणयइ ? कालपडिलेहणयाए णाणावर णिज्जं कम्मं खवेइ ॥१५॥ पायच्छित्तकरणेणं भन्ते ! जीवे किं जणयह ? पायच्छित्तकरणेणं पावकम्मविसोहि जणयइ, णिरइयारे यावि भवइ, सम्मं च णं पायच्छित्तं पडिवज्नमाणे मग्गं च मग्गफलं च विसोहेs, आयारं आयारफलं च आराहेड ॥ १६ ॥ खमावणयाए णं भन्ते ! जीवे किं जणयइ ? खमावणयाए पल्हायणभावं जणयह, पल्हायणभावमुवगए य सव्वपाण - भूय - जीव - सत्तेसु मेत्तीभावमुप्पाएइ, मित्तीभावमुवगए यावि जीवे भावविसोहि काऊण णिभए
२०५
१७०
जनयति, ज्ञानदर्शनचारित्रबोधिलाभ संपन्नश्च जीवोऽन्तक्रियां कल्पविमानोपपत्तिकामाराधराध ||१४|| कालप्रत्युपेक्षणया भदन्त ! जीवः किं जनयति ?, का० ज्ञानावरणीयं कर्म क्षति ||१५|| प्रायश्चित्त करणेन भदन्त ! जीवः किं जनयति ?, प्रा० पापकर्मविशुद्धिं जनयति, निरतिचारश्चापि भवति, सम्यक् च प्रायश्चित्तं प्रतिपद्यमानो मार्ग च मार्गफलं च विशोधयत्याचारमाचारफलं चाराधयति ||१६|| क्षमणया भदन्त ! जीवः किं जनयति ?, क्षमणया प्रह्लादनभावं जनयति, प्रह्लादनभावमुपगतच जीव: सर्वप्राणभूत जीवसत्वेषु मैमुत्पादयति, मैत्रीभावमुपगतचापि जीवो भावविशुद्धि कृत्वा निर्भयो