SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ २०४ अध्ययन २९ ภากกกกกกกกกกกกกกก कम्मं णिबंधइ; सोहग्गं च णं अप्पडिहयं आणाफलं णिवत्तेइ, दाहिणभावं च णं जणयइ ॥१०॥ पडिक्कमणेणं भंते ! जीवे किं जणयइ ? पडिकमणेणं वयछिद्दाणि पिहेइ, पिहियछिद्दे पुण जीवे णिरुद्धासवे असवलचरिते अट्ठसु पवयणमायासु उवउत्ते अपुहत्ते सुप्पणिहिए विहरइ ॥११॥ काउस्सग्गेणं भन्ते ! जीवे किं जणयइ ? काउस्सग्गेणं तीय-पडुप्पण्ण-पायच्छित्तं विसोहेइ, विसुद्धपायच्छित्ते य जीवे णिव्वुयहियए ओहरियभरु व्व भारवहे पसत्थज्झाणोवगए सुहंसुहेग विहरइ ॥१२॥ पच्चक्खाणेणं भन्ते ! जीवे कि जणयइ ? पच्चक्खाणेणं आसवदाराई णिरुंभइ ॥१३॥ यय-थुइमङ्गलेणं भन्ते! जीवे किं जणयइ ? थय-थुइमंगलेणं णाणदंसणचरित्तबोहिलाभं कर्म निबध्नाति; सौभाग्यं चाऽप्रतिहतमाज्ञाफलं निवर्त्तयति, दक्षिणभावं च नु जनयति ॥१०॥ प्रतिक्रमणेन भदन्त ! जीवः किं जनयति ?, प्र० व्रतछिद्राणि पिदधाति, पिहितव्रतछिद्रः पुनर्जीवो निरुद्धाश्रवोऽशबलचारित्रोऽष्टासु प्रवचनमातृष्वुपयुक्तोऽपृथक्त्वः सुप्रणिहितो विहरति ॥११॥ कायोत्सर्गेण भदन्त ! जीवः किं जनयति ?; का० अतीतप्रत्युत्पन्नं प्रायश्चित्तं विशोधयति, विशुद्धप्रायश्चितश्च जीवो निवृत्त हुदयोऽपहृतभर इव भारवहः प्रशस्तध्यानोपगतः सुखं सुखेन विहरति ॥१२॥ प्रत्याख्यानेन भदन्त ! जीवः किं जनयति ?, प्र० आश्रवद्वाराणि निरुणद्धि ॥१३।। स्तवस्तुतिमङ्गलेन भदन्त ! जीवः किं जनयति?, स्त० ज्ञानदर्शनचारित्रबोधिलाभं
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy