________________
२०३
उत्तराध्ययन सूत्र. กา
णं भन्ते ! जीवे कि जणयइ ? जिंदणयाए णं पच्छाणुहावं जणयइ, पच्छाणुतावेणं विरजमाणे करणगुणसेढिं पडिवजइ. करणगुणसेढीपडिवण्णे य अणगारे मोहणिज्ज कम्मं उग्घाएइ ॥६॥ गरहणयाए णं भन्ते ! जीवे किं जणयइ ? गरहणयाए अपुरेकार जणयइ, अपुरेकारगए णं जीवे अप्पसत्येहिंतो जोगेहितो णियत्तइ, पसत्थे य पडिवजइ, पसत्थजोगपडिवणे य णं अणगारे अणतघाइपज्जवे खवेइ ॥७॥ सामाइएणं भन्ते ! जीवे किं जणयइ ? सामाइएणं सावजजोगविरई जणयइ ॥८॥ चउवीसत्थएणं भन्ते ! जीवे किं जणयइ ? चउवीसत्थएणं दसणविसोहिं जणयइ ॥९॥ वंदणएणं भन्ते ! जीवे किं जणयइ ? वन्दणएणं णीयागोयं कम्म खोइ, उच्चागोयं
नु भदन्त ! जीवः किं जनयति ?, निन्दनेन पश्चादनुतापं जनयति, पश्चादनुतापेन विरज्यमानः करणगुणश्रेणि प्रतिपद्यते, प्रतिपन्नकरणगुणश्रेणिकश्चानगारः मोहनीयं कर्म उद्घातयति ॥६॥ गर्हणेन भदन्त ! जीवः किं जनयति ? गर्हणेनापुरस्कारं जनयत्यपुरस्कारगतो नु जीवोऽप्रशस्तेभ्यो योगेभ्यो निवर्त्तते, प्रशस्तयोगान्प्रतिपद्यते, प्रशस्तयोगप्रतिपन्नश्वाऽनगारोनन्तघातिनः पर्यवान्क्षपयति ॥७॥ सामायिकेन भदन्त ! जीवः किं जनयति ? सामायिकेन सावद्ययोगविरतिं जनयति ॥८॥ चतुर्विशतिस्तवेन भदन्त ! जीवः किं जनयति ? चतुर्विंशतिस्तवेन दर्शनविशुद्धि जनयति ॥९॥ वन्दनकेन भदन्त ! जीवः किं जनयति ? वन्दनकेन नीचर्गोत्रं कर्म क्षपयति, उच्चैर्गोत्रं