________________
. २०२
अध्ययन २९
PU
गुरुसाहम्मियसुस्सूसणयाए प भन्ते ! जीवे किं जणयइ ? गुरुसाहम्मियसुस्सूसणयाए णं विणयपडिवर्त्ति जणयह विणयपडिवण् य मं जीवे अपच्चासायन्सीले फेरइयतिरिक्त
• जोणियमणुस देवदरगईओ णिरुम्भइ, वरण संजलप्रभत्ति
1
'
1
बहुमाणयाए मणुस्सदेव सुरगईओ पिबंधह सिद्धिमोगडं
'च विसोहेइ, पसत्थाई च णं विषयमूलाई सकजाई. साहेइ, अण्णेय बहवे जीवे विणइत्ता भवइ ॥४॥ आलोयणाए णं भन्ते ! जीवे किं जणपड़ 2 आलोषणाए णं माया
2
r
णियाणमिच्छादरिसणसल्लानं मोक्खमग्गविग्धाणं अनंतसंसारवद्धणाणं उद्धरणं करेड़ा, उज्जुभावं च जणयइ. उज्जुभावपडिवणे य णं जीवे अमाई इत्थीवेयं नपुंसगवे ये त्र ण बंधइ, पुव्वबद्धं च पां. णिज्वर ||५|| णिदणयाए
'
सार्मिक गुरुशुश्रपणे भदन्त ! किं जनयति २, साधर्मिक गुरुशुश्रूषणेन नु विनयप्रतिपत्तिं जनयति, प्रतिपन्नविनयश्च नु जीवोऽनत्याशातनाशीलो नैरयिकतिर्यग्योनिकमानुष्यं देवदुर्गतिः निरुणद्धि, वर्णसंज्वलन भक्तिबहुमानतया मनुष्यदेवसुग़ती निबध्नाति, सिद्धिसुगति च विशोधयति, प्रशस्तानि विनयमूलानि सर्वकार्याणि साधयति, अन्यांश्च बहून्जीवान्विनेता भवति ||४|| आलोचना नु भदन्त ! जीवः किः जनयति ?, आलोचनया मायानिदानमिथ्यादर्शनशल्यानां मोक्षमार्गविध्वानामवन्त संसारवर्धनानामुद्धरणं करोति, ऋजुभावं च जनयति, प्रतिपन्नभावश्च जीवोsमायी स्त्रीवेदं नपुंसक वेदं च न बध्नाति, पूर्वबद्धं च नु निर्जरयति ||५|| निन्दनेन