________________
उत्तराध्ययन सूत्र
२०१
दसणाराहए भवइ, दंसणविसोहिए य णं विसुद्धाए अत्थेगईए तेगेव भवग्गहणेणं सिज्झई, सोहीए य णं विसुद्धाए तच्चं पुणो भवग्गहणं णाइक्कमइ ॥१॥ णिव्वेएणं भंते ! जीवे कि जणयइ ? णिव्वेएणं दिव्व-माणुस्सतेरिच्छिएसु कामभोगेसु णिव्वेयं हव्वमागच्छइ, सव्वविसएसु विरज्जइ, सव्वविसएसु विरजमाणे आरम्भपरिचायं करेइ, आरम्भपरिचायं करेमाणे संसारमग्गं वोच्छिंदइ सिद्धिमग्गपडिवण्णे य भवइ ॥२॥ धम्मसद्धाए णं भंते ! जीवे कि जणयइ ? धम्मसद्धाए णं सायासोक्खेसु रजमाणे विरजइ, अगारधम्मं च णं चयइ अणगारिए णं जीवे सारीर-माणसाणं दुक्खाणं छेयणभेषणसंजोगाईणं वोच्छेयं करेइ, अव्वाबाहं णिव्वतेइ ॥३॥
दर्शनाराधकोभवति, दर्शनविशुद्धया च विशुद्धयाऽस्येककः कश्चित्तनैव च भवग्रहणेन सिद्धथति, शुद्धथा च नु विशुद्धथा तृतीयं पुनर्भवग्रहणं नातिकामति ॥१॥ निदेन भदन्त ! जीवः किं जनयति ?, निदेन दिव्यमानुषतैरश्चेषु कामभोगेषु निर्वेदं शीप्रमागच्छति, सर्वविषयेषु विरज्यते, सर्वविषयेषु विरज्यमानः आरम्भपरित्यागं करोत्यारंभपरित्याग कुर्वन्संसारमार्ग व्यवच्छिनत्ति, सिद्धिमार्गप्रतिपन्नश्च भवति ॥२॥ धर्मश्रद्धया भदन्त ! जीवः किं जनयति ?, धर्मश्रद्धया सातसौख्येषु रज्यमानो विरज्यते, अगारधर्म च नु त्यः. पणगार जीवः शारिरमानसानां छेदनभेदनसंयोगादीनां व्युच्छेदं करोत्यव्यावाधं च नु सुखं निवत्तयति ॥३।।
२६