________________
२००
-126
अध्ययन २९
nanu
मणगुत्तया ५३ वयगुत्तया ५४ कायगुत्तया ५५ मणसमाहारणया ५६ वयसमाहारणया ५७ कायसमाहारणया ५८ णाणसंपण्णया ५९ दंसण संपण्या ६० चरितसंपण्णया ६१ सोइंदियणिग्गहे ६२ चक्खिंदियणिग्गहे ६३ घाणिदियणिग्गहे ६४ जिम्मिदियणिग्गहे ६५ फार्सिन्दियणिग्गहे ६६ कोहविजए ६७ माणविजए ६८ मायाविजए ६९ लोहविजए ७० पेज-दोसमिच्छादंसणविजए ७१ सेलेसी ७२ अकम्मया ७३ ॥ संवेगेणं भन्ते जीवे किं जणयह? संवेगेणं अणुत्तरं धम्मसद्धं जणयइ, अणुत्तराए धम्मसद्धाए संवेगं हव्वमागच्छ, अणन्ताणुबन्धिको हमाणमायालोभे खवेड, कम्मं ण बंध, तपच्चइयं च मिच्छत्तविसेोहि काऊण
मनोगुप्ता ५३ वाग्गुप्तता ५४ कायगुप्तता ५५ मनः समाधारणा ५६ वाक्समाधारणा ५७ कायसमाधारणा ५८ ज्ञानसंपन्नता ५९ दर्शन संपन्नता ६० चारित्रसंपन्नता ६१ श्रोत्रेन्द्रियनिग्रहः ६२ चतुरिन्द्रियनिग्रहो ६३ घ्राणेन्द्रियनिग्रहो ६४ जिह्वेन्द्रियनिग्रहः ६५ स्पर्शनेन्द्रियनिग्रह ६६ क्रोध विजयो ६७ मानविजयो ६८ मायाविजयो ६९ लोभविजयः ७० प्रेमद्वेषमिथ्यादर्शनविजयः ७१ शैलेशी ७२ अकर्मता ७३ || संवेगेन भदन्त ! जीवः किं जनयति ? संवेगेनानुत्तरां धर्मश्रद्धां जनयति, अनुत्तरया धर्मश्रद्धया संवेगं शीघ्रमागच्छत्यनन्तानुबन्धिक्रोधमायालोभान्क्षपति, कर्म न बध्नाति, तत्प्रत्ययिकां च मिथ्यात्वविशुद्धि कृत्वा,