SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्र. २०७ सत्तकम्मप्पगड़ीओं धणियवंधणबद्धाओ सिढिलबंधणबद्धाओ पकरेइ, दीहकालट्ठियाओ हस्सकालटिइयाओ पकरेइ, तिव्वाणुभावाओ मंदाणुभावाओ पकरेइ, बहुपएसग्गाओ अप्पपएसग्गाओ पकरेइ, आउयं च णं कम्म सिअ बंधइ, सिअ णो बंधइ, अस्सायावेयणिज्जं च णं कम्म णो भुजो मुन्नो उवचिणाइ, अणाइयं च णं अणवदग्गं दीहमद्धं चाउरंतं संसारकंतारं खिप्पामेव वीईवयई ॥२२॥ धम्मकहाए णं भंते ! जीवे किं 'जणयइ ? धम्मकहाए णं पवयणपभावेइ, पवयणपभावए णं जीवे ' आगमेसस्सभदत्ताए कम्मं णिबंधइ ॥२३॥ सुयस्स आराहणयाए णं भन्ते ! जीवे किं जणयइ ? सुयस्स आराहणाए अण्णाणं खवेइ, ण य संकिलिस्सह ॥२४॥ सप्तकर्मप्रकृतयो गाढबन्धनबद्धाः शिथिलबन्धनबद्धाः प्रकरोति, दीर्घकालस्थितिका हस्वकालस्थितिकाः प्रकरोति. तीव्रानुभावा मंदानुभावाः प्रकरोति, बहुप्रदेशाग्रा अल्पप्रदेशाग्राः प्रकरोति, आयुश्च कर्म स्याबध्नाति स्यानो बनात्यसातवेदनीयं च नु कर्म नो भूयोभूय उपचि'नोति, अनादिकं च वनवदनं दीर्घाद्धं चतुरन्तं संसारकान्तार क्षिप्रमेव व्यत्रिमति ॥२२॥ धर्मकथया नु भदन्त ! जीवः किं जनयति ?, धर्मकथया प्रवचनं प्रभावयति प्रवामप्रभावनया नु जीवः आगामिनि शश्वद्भद्रतया कर्म निवनाति ॥२३॥ श्रुतस्याराधनया नु भदन्त ! जीवः किं जनयति ?; श्रु० अज्ञानं क्षपयति, न च संक्रिश्यते ॥२४॥
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy