SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्र. तस्स रूaas भज्जं पिया आणेs रूविणि । पासाए कीलए रम्मे, देवो दोगुन्दओ जहा ॥ ७ ॥ अह अण्णया कयाई, पासायालायणे वज्झमंडण सोभागं, वज्झं पासइ तं पासिउण संविग्गो, समुहपालो इणमब्बवी । अहो असुहाण कम्माणं, णिज्जाणं पावगं इमं ॥ ९ ॥ संबुद्धो सो तर्हि भगवं, परमसंवेगभागओ । आपुच्छऽ म्मापियरो, पव्वए अणगारियं ॥ १० ॥ जहित्तु संग्गंथ महाकिलेस, महंतमेोहं कसिणं भयावहं । परियायधम्मं चभिरायपज्जा, वयाणि सीलाणि परीस हे य ॥ ११ ॥ अहिंस सच्च च अतेणयं च तत्तो अवंभं अपरिग्गहं च । पडिवज्जिया पंच महव्वयाणि, चरिज्ज धम्मं जिणदेसियं विदु ॥ १२॥ ओ । वज्झगं ॥ ८॥ १३९ तस्य रूपवतीं भार्या, पिताऽऽनयति रूपिणीम् । प्रासादे क्रीडति रम्ये, देवा दन्दको यथा ॥ ७ ॥ अथान्यदा कदाचित् प्रासादालोकने स्थितः । वध्यमंडनशोभाकं वध्यं पश्यति वध्यगम् ॥ ८ ॥ तं दृष्ट्वा संविप्रः समुद्रपाल इदमत्रवीत्। अहो अशुभानां कर्मणां निर्याणं पापकमिदम् || ९ || सम्बुद्धः स तत्र भगवान् परमं संवेगमागता । आपृच्छय मातापितरौ प्रात्राजीदनगारिताम् ॥ १० ॥ त्यक्त्वा सद्ग्रन्थं महाक्लेशं महामोहं कृत्स्नं भयावहम् । पर्यावधर्म चाभ्यरोचत् व्रतानि शीलानि परिषहांश्च ॥ ११ ॥ अहिंसा सत्यं चास्तैन्यं च तत ब्रह्म अपरिग्रहं च । प्रतिपद्य पञ्च महाव्रतानि अचरद्धर्म निदेशितं विद् ॥ १२ ॥
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy