________________
१३८
अध्ययन २ purananananananearan
จากกา
॥ समुद्दपालीयं एकविंशं अध्ययनम् ॥ चम्पाए पालिए नामं, सावए आसि वाणिए । महावीरस्स भगवओ, सीसा सो उ महप्पणी ॥१॥ णिग्गंन्थे पावयणे, सावए से वि कोविए । पोएण ववहरंन्ते, पिहुंडं । णगरमागए ॥२॥ पिहुंडे ववहरंतस्स, वाणिओ देइ धूयरं । तं ससत्तं पइगिज्झ, सदेसमह पत्थिए ॥३॥ अंह पालियस्स घरणी, समुद्घमि पसवई । अह दारए तहिं जाए, समुद्दपालेत्ति णामए ॥४॥ खेमेण आगए चंपं, सावए वाणिए घरं । संवर्द्धए तस्स घरे, दारए से सुहाइए ॥५॥ बावतरी कलाओ य, सिक्खए णीइकोविए । जोव्वणेण य संपणे, सुरूवे पियदंसणे ॥६॥
चम्पायां पालितो नाम, श्रावक आसीद्वणिग् । महावीरस्य भगवतः शिष्यः स तु महात्मनः ॥१॥ नेग्रन्थे प्रवचने, श्रावकः सेोऽपि कोविदः । पोतेन व्यवहरन् , पिहुइन्डं नगरमागतः ॥२॥ पिहुडे व्यवहरते, वणिग्ददाति दुहितरम् । तां ससवां प्रतिगृह्य स्वदेशमथ प्रस्थितः ॥३॥ अथ पालितस्य गृहिणी, समुद्रे प्रसते । अथ दारकस्तत्र जातः समुद्गपाल इति नामतः॥४॥ क्षेमेण आगतश्चम्पां श्रावको वणिग् गृहम् । संवर्द्धते गृहे तस्य, दारकः स सुखोचितः ॥५॥ द्वासप्तति कलाश्च, शिक्षितो अशिक्षत नीतिकोविदः । यौवनेन च संपन्नः सुरूपः प्रियदर्शनः ॥६॥