________________
१४०
अध्ययन. २१ ก.ภ.นานาภา
ก
सव्वेहिं भूएहिं दयाणुकम्पी, खन्तिक्खमे संजयबम्भयारी । सावजजोगं परिवजयन्ता, चरिज भिक्खू सुसमाहिइन्दिए ॥१३॥ कालेण कालं विहरज रटे, बलाबलं जाणिय अप्पणा य । सीहो व सद्देण ण संतसेन्जा, वयजोग सुच्चा ण असब्भमाहु ॥१४॥ उवेहमाणा उ परिव्वएजा, पियमप्पियं सव्व तितिक्खएजा । ण सव्व सव्वत्थऽभिरायएज्जा, ण यावि पूयं गरहं च संजए ॥१५॥ अणेगळंदा मिह माणेवेहिं, जे भावओ संपकरेइ भिक्खू । भयभेरवा तत्थ उदेन्ति भीमा, दिब्बा मणुस्सा अदुवा तिरिच्छा ॥१६॥ परीसहा दुब्बिसहा अणेगे, सीयन्ति जत्था बहुकायरा नरा । से तत्थ पत्ते ण वहिज भिक्खू , संगामसीसे इव णागराया ॥१७॥ सीओसिणा दंसमसागा य फास्त, आयंका विविहा, फुसन्तिदेहं । अकुक्कुओ तत्थऽहियासएज्जा, रयाई खेवेज्ज पुरे कयाइं ॥१८॥
सर्वप भूतेषु दयानुकम्पी, क्षान्तिक्षमः संयतबह्मचारी । सावधयोग परिवर्जयन् चरेद्भिक्षुः सुसमाहिन्द्रयः ॥१३।। कालेन काल विहरेद्रष्टे, बलाबलं ज्ञात्वाऽऽत्मनश्च । सिंह इव शब्देन न संत्रस्येद्धागयोगं श्रुत्वा नासभ्य ब्रूयात् ॥१४॥ उपेक्षमाणस्तु परिव्रजेत् प्रियमप्रियं सर्वं तितिक्षेत । न सर्व सर्वत्राभिरोचयेन्नापि पूजा गर्दा च संयतः ॥१५॥ अनेकछन्दस्सु इह मानवेषु, भावतो यत् प्रकरोति भिक्षुः । भयभैरवास्तत्रोद्यन्ति भीमा, दिव्या मानुष्या यदुत तैरश्वाः ॥१७। पीपहा दुर्विषहा अनेके सीदन्ति अत्र बहुकातरा नराः । स तत्र प्राप्तो न व्यथेत भिक्षुः, संग्रामशीर्ष इव नागराज ॥१७॥ शीतोष्णदंशमशकाच स्पर्शाः, आतङ्का विविधा स्पृशन्ति देहम् । अकुकूजः तत्राध्यासयेद्रजांसि क्षिपेत्पुराकृतानि ॥१८॥