________________
उत्तराध्ययन पत्र.
.
- n
mnehenner-har.
पहाय रागं च तहेव दासं, मोहं च भिक्खू सततं वियक्खणा । मेरु व्व वारण अकम्पमाणे, परीसहे आयगुत्ते सहेजा ॥१९॥ अणुण्णए णावणए महेसी, ण यावि पूयं गरहं च संजए । से उज्जुभावं पडिवज संजए, णिव्वाणमग्गं विरए उवेइ ॥२०॥ अरइरइसहे पहीणसंथवे, विरए आयहिए पहाणवं । परमट्ठपएहिं चिट्ठई, छिण्णसोए अममे अकिंचणे ॥२१॥
विवित्तलयणाई भएज्झताई, णिरोवलेवाइं असंखडाई । इसीहिं चिणाई महायसेहिं, कारण फासेज परीसहाई ॥२२॥ सण्णाणणाणावगए महेसी, अगुत्तरं चरिउं धम्मसंचयं । अगुत्तरे णाणधरे जसंसी, ओभासई सूरिए वऽतलिक्खे ॥२३॥ दुविहं खदेऊण य पुण्णपावं, णिरङ्गणे सवओ विष्पमुक्का । तरित्ता समुदं व महाभवावं, समुद्दपाले अपुणागमं गए ॥२४॥ त्ति बेमि
॥ इगवी सइभ समुद्दपालिझं अज्झयणं समनं ।। प्रहायः रागं च तथैव द्वषं, माह च भिक्षुःसततं विचक्षणः। मेरुरिव वातेनाकम्पमानः, परीपहानात्मगुप्तः सहेत् ॥ १९॥ अनुन्नतो नावनतो महर्षिः न चापि पूजा गहीं च संयतः। स ऋजुभावं प्रतिपद्य संयतः, निर्वाणमार्ग विरत उपैति ॥२०॥ अरतिरतिसवः प्रक्षीणसंस्तवो. दिरत आत्महितः प्रधानवान् । परमार्थपदेषु तिष्टति, बिन्नश्रोता अममाऽकिश्चनः ॥२१॥ विविक्तलयनानि भजेत् त्रायी, निरुपलेपान्यसंस्कृतानि। ऋषिभिश्रीर्णानि महायशोभिः, कायेन स्पृशेरीवहान् ॥ २२ ॥ सन्नानाज्ञानापगतो महर्षिरनुत्तरं चरित्या र्मसंचयं । अनुत्तरो ज्ञानधरो यशस्व्यवभासते सूर्य इवान्नरिक्षे ॥ २३॥ द्विविधं क्षपयित्वाय च पुण्यपापं,निरंगनः सर्वतो विप्रमुक्तः। तीर्खा समुद्रमिव महाभवौधं, समुद्रपालाऽपुनरागमं गतः ॥२४॥ इति ब्रवीमि.