SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १४२ अध्ययन २२ ॥ अथ द्वाविंशं स्थनेमीयमध्ययनम् ॥ सोरियपुरंमि णयरे, आसि राया महिड्डिए वसुदेवत्ति णामेणं रायलक्खणसंजुते ॥१॥ तस्स भज्जा दुवे आसी, रोहिणी देवई तहा । तासि दुहंपि पुत्ता, जे इट्टा रामकेसवा ॥२॥ सोरियपुरंमि णयरे, आसी राया महड्डिए । समुद्दविजये णामं, रायलक्खणसंजुए ॥३॥ तस्स भज्जा सिवा णाम, तीसे पुत्ते महायसे । भगवं अरिडणेमि त्ति, लोगणाहे दमीसरे ॥४॥ सेोऽरिट्ठनेमिणामो उ, लक्खणस्सरसंजुओ। अट्ठसहस्सलक्खणघरो, गोयमो कालगच्छवी ॥५॥ वज्जरिसहसंघयणा, समचउरंसे झसेयरो । तस्स रायमई कणं, भज्जं जायइ केसवो ॥६॥ शौर्यपुरे नगर आसीद्राजा महर्दिकः । वसुदेव इति नाम्ना राजलक्षगसंयुतः॥१। तस्य भार्ये द्वे अभूतां, रोहिणी देवकी तथा। तयाद्वयापि द्वौ पुत्रौ, यो इष्टौ रामकेशवो ॥२॥ शौर्यपुरे नगरे, आसीद्राजा महर्द्धिकः । समुद्रगविजयो नामा, राजलक्षणसंयुत ॥३॥ तस्य भार्या शिवानाम्नी तस्याः पुत्रो महायशाः। भगवानरिष्ठनेभिरिति लोकनाथा दमीश्वरः ॥४॥ सारिष्टनेमिनामा तु, लक्षणस्वरसंयुतः। अष्टसहस्रलक्षणधरो, कालकच्छविः॥ ५॥ वज्रर्षभसंहननः समचतुरस्त्रो झपादरः । तस्य राजीमती कन्या, भाया याचते केशवः ।।६।।
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy