________________
२३८
अध्ययन ३२
रूवेसु जो गिद्धिमुवेइ तिव्वं, अकालियं पावइ से विणासं । रागाउरे से जह वा पयंगे, आलोगलोले समुवेइ मच्चुं ॥२४॥ जे यावि दोसं समुवेइ तिव्वं, तंसि क्खगे से उ उवेइ दुक्खं । दुइंतदोसेण सएण जंतू, ण किंचि रूवं अवरज्झई से ॥२५॥ एगंतरत्ते रुहरंसि रूवं 'अतालिसे से कुणई पओसं । दुक्खस्स संपीलमुवेइ बाले, ण लिप्पई तेण मुणी विरागो ॥२६॥ रूवाणुगासाणुगए य जीवे, चराचरे हिंसइ णेगरुवे । चित्तेहिं ते परितावेइ बाले, पीले, अत्तगुरु किलिटे ॥२७॥ रूवाणुवाए ण परिग्गहेण, उप्पायणे रक्खण-सण्णिओगे । वए विओगे य कहिं सुहं से, संभोगकाले य अतित्तिलाभे? ॥२०॥ रूवे अतित्ते य परिग्गहे य, सत्तोवसत्तो ण उवेइ तुहि । अतुट्ठिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥२९॥
रूपेषु यो गृद्धिमुपैति तीव्रामकालिकं प्राप्नोति स विनाशं, रागातुरः स यथा वा पतङ्ग, आलोकलोलः समुपैति मृत्युम् ॥२४॥ यश्चापि द्वषं समुपैति तीव्र, तस्मिन्क्षणे स तूपैति दुःखम् ; दुर्दान्त द्वेषेण स्वकेन जन्तुः, न किञ्चिद्रपमपराध्यति तस्य ।।२५।। एकान्तरक्तो रुचिर रूपेऽतादृशे स करोति प्रद्वेषम् ; दुःखस्य संम्पीडमुपैति बालो. न लिप्यते तेन मुनिर्विरागः ॥२६।। रूपानुगाशानुगतश्च जीवश्वराचराह्विनस्त्यनेकरूपान् ; चित्रैस्तान्परितापयति बालः, पीडयत्यात्मार्थगुरुः क्लिष्टः ॥२७॥ रूपानुपाते परिग्रहेनोत्पादने रक्षणसन्नियोगे; व्यये वियोगे च क्व सुखं तस्य, सम्भोगकाले चाऽतृप्तिलाभे ॥२८॥ रूपेऽतृप्तश्च परिग्रहे च, सक्तोगसक्तो नोति तुष्टिम् । अतुष्टिदोषेण दुःखी परस्य, लोभाविल आदत्त अदत्तम् ॥२९॥ १ अतालिसे = अतारशे-अन्याशे इति भावः ॥