SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्र. तणाभिभूयस्स अदत्तहारिणो, रूवे अतित्तस्स परिग्गहे य । मायामुसं वड्ढइ लोभदोसा, तत्थावि दुख्खा ण विमुच्चई से ॥३०॥ सस्स पच्छाय पुरत्थओ य, पओगकाले यदुही दुरंते । एवं अदत्ताणि समाययंतो, रूवे अतितो दुहिओ अणिस्सो ॥ ३१ ॥ रूवाणुरत्तस्स णरस्स एवं कत्तो सुहं होज कयाइ किंचि । तत्थोवभोगे वि किलेसदुक्खं, णिव्वत्तई जस्स कए 'ण दुक्खं ||३२|| एमेव रूवम्म गओ पओसं, उवेइ दुक्खोघपरंपराओ । पट्टचित्तो य चिणाइ कम्मं, जं से पुणो होइ दुहं विवागे ॥३३॥ रूवे वित्त मणुओ विसोगो एएण दुक्खोघपरंपरेण । ण लिए भवमज्झे वि संतो, जलेण वा पुक्खरिणीपलासं ॥ ३४ ॥ सोयस्स सद्दं गहणं वयंति, तं रागहेउं तु मणुण्णमाहु | तं दोहे अमणुण्णमाहु, समो य जो तेसु स वीयरागो ॥ ३५ ॥ २३९ तद तृष्णाभिभूतस्याऽदत्तहारिणो, रूपेऽतृप्तस्य परिग्रहे च; मायामृपा वर्द्धते लोभदेोषात्तत्रापि दुःखान्न विमुच्यते स ||२०|| मोषस्य पथाच्च पुरस्ताच्च, प्रयोगकाले च दुःखी दुरन्तः; एव-मदत्तानि समाददानो, रूपेऽतृप्तो दुःखितोऽनिः ||३१|| रूपानुरक्तस्य नरस्यैवं, कुतः सुखं भवेत्कदाचिक्तिचित्, तत्रोपभोगेपि क्लेशदुःखं निवर्त्तयति यस्य कृते ण दुःखम् ||३२|| एवमेव रूपे गतः प्रद्वेषमुपैति दुःखौघपरम्परा; प्रद्विष्टचित्तश्व चिनोति कर्म, यत्तस्य पुनर्भवेद्दुःखं विपाके ||३३|| रूपे विरक्तो मनुजो विशोक, एतेन दुःखौधपरंपरेण न लिप्यते भवमध्येपिसन्जलेनेव पुष्करिणीपलासम् ||३४|| श्रीतस्य शब्दग्रहणं वदन्ति तद्रागहेतुं तु मनोज्ञमाहुः तद्दोषनुतुममनोज्ञमाहुः, समय यस्तेषु स वीतरागः ||३५||
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy