________________
उत्तराध्ययन सूत्र
एए य संगे समइकमित्ता, सुहुत्तरा चेव भांति सेसा । जहा महासागरमुत्तरित्ता, नई भवे अवि गङ्गासमाणा ॥ १८ ॥ कामाणुगिद्विप्पभवं खुदुक्खं, सव्वस्स लोगस्स सदेवगस्स । जं काइथं माणसियं च किचि, तस्संतगं गच्छ वीयरागो ॥ १९ ॥
जहा य किंपागफला मणोरमा, रमेण वण्णेण य भुनमाणा । ते खुद्दए जीविय पञ्चमाणा, एओवमा कामगुणा विवागे ॥२०॥
जे इन्दियाणं विसया मणुण्णा, ण तेसु भावं णिसिरे कयाई । ण यामणुण्णेसु मणऽपि कुज्जा, समाहिकामे समणे तवस्सी ॥२१॥ चक्खुस्स रूवं गहणं वयन्ति तं रागहेउं तु मणुष्णमाहु | तं दोसउं अमणुष्णामाहु, समो उ जो तेसु स वीयरागो ॥ २२ ॥ रुवस्स चक्खुं गहणं वयंति चक्खस्स रूवं गहणं वयंति । • रागस्स हेउं समणुण्णमाहु, दोसस्स हेउं अमणुण्णमाहु ॥ २३ ॥
२३७
एतांश्च सङ्गान्समतिक्रम्य, सुखोत्तराश्वव भवन्ति शेषाः; यथा महासागरमुत्तीर्य, नदी भवेदपि गङ्गा समाना || १८ | | कामानुगृद्धिप्रभवं खु दुःखं, सर्वस्य लोकस्य सदेवकस्य यत्कायिक मानसिकं च किंचित्तस्यांतकं गच्छति वीतरागः ॥ १९ ॥ यथा च किम्पाकफलानि मनोरमानि, रसेन वर्णेन च भुज्यमानानि तानि क्षोदयन्ति जीवितं पच्यमानान्येतदुपमाः कामगुणा विपाके ||२०|| य इन्द्रियाणां विषया मनोज्ञा, न तेषु भावं निसृजेत्कदाचित् नैवाऽमनोज्ञेषु मनोपि कुर्यात्समाधिकामः श्रमणस्तपस्वी ||२१|| चक्षुपो रूपं ग्रहणं वदन्ति, तद्रागहेतुं तु मनोज्ञमाहुः; तद्दोषहेतुममनोज्ञमाहुः, समस्तु यस्तेषु स वीतरागः ||२२|| रूपस्य चक्षुर्ग्रहणं वदन्ति, चक्षुषोरूपं ग्रहणं वदन्ति रागस्य हेतुं समनोज्ञमाहुः, दोषस्य हेतुममनोज्ञमाहुः || २३॥