________________
२८६ -ommommummonu
अध्ययन ३६
संतई पप्पऽणाईया, अपज्जवसिया वि य । ठिई पडुच्च साईया, सपज्जवसिया वि य ॥८॥ सत्तेव सहस्साई, वासाणुकोसिया भवे । आउठिई आऊणं, अंतोमुहुत्तं जहणिया ॥८॥ असंखकालमुक्कोसं, अंतोमुहुत्तं जहण्णगं । कायठिई आऊणं, तं कायं तु अमुंचओ ॥८९॥ अणंतकालमुक्कोसं, अंतोमुहत्तं जहण्णगं । विजढंमि सए काए, आऊजीवाण अंतरं ॥९॥ एएसि वण्णओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो ॥९१॥ दुविहा वणस्सईजीवा, सुहमा वायरा तहा । पज्जत्तमपज्जत्ता, एवमेए दुहा पुणो ॥१२॥
सन्तति प्राप्याऽनादिका, अपर्यवसिता अपि च; स्थिति प्रतीत्य सादिकाः, सपर्यवं. सिता अपि च ॥८७॥ सप्तैव सहस्राणि, वर्षाणामुत्कृष्ठा भवेत् ; अस्थितिरायुपोऽन्तर्मुहूर्त जघन्यिका ॥८८॥ असङ्ख्यकालमुत्कृष्टाऽन्तर्मुहूत जघन्यकम् ; कायस्थितिरपां, से कार्य त्वमुञ्चतः ॥८९॥ अनन्तकालमुत्कृष्टमन्तर्मुहूर्त जघन्यक; त्यक्ते स्वके काये, अब्जीवानामन्तरम् ॥९०॥ एतेषां० ॥९१।। द्विविधा बनस्पतिजीवाः, सूक्ष्मा बादरास्तथा; पर्याप्ताऽपर्याप्ता, एवमेव द्विधाः पुनः ॥९॥