________________
उत्तराध्ययन सूत्र.
४४
बायरा जे उपजत्ता, दुविहा ते साहारणसरीरा य, पत्तेगा य
वियाहिया । तहेव य ॥९३॥
गहा ते
पकित्तिया ।
पत्तेंगसरी राओ, रुक्खा गुच्छा य गुम्मा य, लया वल्ली तणा तहा ॥ ९४ ॥ वलया पव्वया कुहणा, जलरुहा 'ओसहीतिणा । हरियकाया बोद्धव्वा, पत्तेया इइ आहिया ॥९५॥ साहारणसरीराओ, णेगहा ते पकित्तिया । आलुए मूलए चेव, सिङ्गवेरे तहेव य ॥९६॥ हिरिली सिरिली सिस्सिरिली, जावई केयकंदली । पलंड लसणकन्दे य, कंदलीय कुहुव्व ॥ ९७॥ लोहि णीहू य थीहू य, तुहगा य तहेव य । कण्हे य वजकंदे य. कंदे सूरणए तहा ॥ ९८ ॥
बज्रकन्द
१ आमही तिणाऔषधितृणानि शाल्यादानि ॥
२८७
nan
बादरा ये तु पर्याप्ता, द्विविधास्ते व्याख्याताः; साधारणशरीराय, प्रत्येकाश्च तथैव ||१३|| प्रत्येकशरीरास्त्वनेकधा प्रकीर्तिताः; वृक्षा गुच्छाश्च गुल्माश्च, लता वल्लयस्तृण... तथा || १४ || लावलयानि पर्षजा कुहणा, जलरुहा औषधितृणानि हरित्कायास्तु बोद्धव्य, प्रम्येका इत्याख्याताः ||९५|| साधारणशरीरत्वनेकधा ते प्रकीर्तिताः; आलूक मूलकाचैव, शृङ्गवेरकं तथैव च ॥९६॥ हिरिली सिरिली सिस्सिरीली, यावतिकश्च कन्दली; पलाण्डु कन्द, कन्दली च कुतः ||१७|| लोहिनीताक्षीहूच, तुहकाच तथैव च कृष्णश्च कन्दः सूरणस्तथा ॥९८॥