SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्र. ४४ बायरा जे उपजत्ता, दुविहा ते साहारणसरीरा य, पत्तेगा य वियाहिया । तहेव य ॥९३॥ गहा ते पकित्तिया । पत्तेंगसरी राओ, रुक्खा गुच्छा य गुम्मा य, लया वल्ली तणा तहा ॥ ९४ ॥ वलया पव्वया कुहणा, जलरुहा 'ओसहीतिणा । हरियकाया बोद्धव्वा, पत्तेया इइ आहिया ॥९५॥ साहारणसरीराओ, णेगहा ते पकित्तिया । आलुए मूलए चेव, सिङ्गवेरे तहेव य ॥९६॥ हिरिली सिरिली सिस्सिरिली, जावई केयकंदली । पलंड लसणकन्दे य, कंदलीय कुहुव्व ॥ ९७॥ लोहि णीहू य थीहू य, तुहगा य तहेव य । कण्हे य वजकंदे य. कंदे सूरणए तहा ॥ ९८ ॥ बज्रकन्द १ आमही तिणाऔषधितृणानि शाल्यादानि ॥ २८७ nan बादरा ये तु पर्याप्ता, द्विविधास्ते व्याख्याताः; साधारणशरीराय, प्रत्येकाश्च तथैव ||१३|| प्रत्येकशरीरास्त्वनेकधा प्रकीर्तिताः; वृक्षा गुच्छाश्च गुल्माश्च, लता वल्लयस्तृण... तथा || १४ || लावलयानि पर्षजा कुहणा, जलरुहा औषधितृणानि हरित्कायास्तु बोद्धव्य, प्रम्येका इत्याख्याताः ||९५|| साधारणशरीरत्वनेकधा ते प्रकीर्तिताः; आलूक मूलकाचैव, शृङ्गवेरकं तथैव च ॥९६॥ हिरिली सिरिली सिस्सिरीली, यावतिकश्च कन्दली; पलाण्डु कन्द, कन्दली च कुतः ||१७|| लोहिनीताक्षीहूच, तुहकाच तथैव च कृष्णश्च कन्दः सूरणस्तथा ॥९८॥
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy