________________
૨૮૮
अध्ययन ३६ Ranaraniruninararunanaras
अस्सकण्णी य बोधव्वा, सीहकण्णी तहेव य । मुसुण्ढी य हलिद्दा य, णेगहा एवमायओ ॥९९॥ एगविहमणाणत्ता, मुहुमा तत्थ वियाहिया । सुहुमा सव्वलोगम्मि, लोगदेसे य बायरा ॥१०॥ संतई पप्पऽणाईया, अपनवसिया वि य । ठिई पडुच्च सादीया, सपजवसिया वि य ॥१०१॥ दस चेव सहस्साई, वासाणुकोसिया भवे । वणफईण आउं तु, अंतोमुहुत्तं . जहण्णयं ॥१०२॥ अणंतकालमुक्कोस, अंतोमुहुत्तं जहण्णयं । कायठिई पणगाणं, तं कार्य तु अमुंचओ ॥१०॥ असंखकालमुक्कोस, अंतोमुहुत्तं जहण्णयं । विजढंमि सए काए, पणगजीवाण अंतरं ॥१०४॥
-
अश्वकर्णी च बोद्धव्या, सिंहकर्णी तथैव च; मुसुटी च हरिद्रा चाऽनेकधा एवमादयः ॥१९॥ एकविधा अनानात्वाः, सूक्ष्मास्तत्र व्याख्याताः; सूक्ष्माः सर्वलोके, लोकदेशे च बादमः ॥१०॥ सन्तति प्राप्याऽनादिका, अपर्यवसिता अपि च; स्थिति प्रतीत्य सादिकाः, सपर्यवसिता अपि च ॥१०१।। दश चैव सहस्त्राणि, वर्षाण्युत्कृष्टा भवेत् ; वनस्पतिनामायुस्त्यन्तर्महूर्त जघन्यकम् ॥१०२।। अनन्तकालमुत्कृष्टाऽन्तमहूर्त जघन्यकम् ; कायस्थितिः पनकानां, तं कायं त्वमुञ्चतः ॥१०३।। असकाव्यकालमुत्कृष्टमन्तर्महत जघन्यक; त्यक्ते स्वके काये, पनकजीवानामन्तरम् ॥१०४॥