________________
५५
अध्ययन १० Annanoramanenananenanananananarenen
अकलेवरसेणिमूस्सिया, सिद्धिं गोयम लोय (च) गच्छसि; खेमं च सिवं अणुत्तरं, समयं गोयम ! मा पमायए ॥३५॥ बुद्ध परिणिध्वुडे चरे, गाम गए णगरे व संजए। सन्तिमग्गं च बूहए, समयं गोयम ! मा पमायए ॥३६॥ बुद्धस्स णिसम्म भासियं, सुकहियमपओवाहियं । रागं दोसं च छिन्दिया, सिद्धिगई गए गोयमे ॥३७॥ ति बेमि॥
॥ दसमं दुमपत्तयज्झयो सम्मत्तं ॥१०॥
अकलेवरश्रेणिमुत्सृतां सिद्धि गोतम ! लोकं च गच्छसि । क्षेमं च शिवमनुत्तरं समयं गौतम ! मा प्रमादीः ॥३५॥ बुद्धः परिनिवृतश्चरेः ग्रामे गतो नगरे वा संयतः । शान्तिमार्ग च बृहयेः समयं गौतम ! मा प्रमादीः ॥३६॥ बुद्धस्य निशम्य भाषितं सुकथितमर्थपदोपशोमितं । राग द्वेषं च छित्वा सिद्धिगतिं गतो गौतमः ॥३७॥ इति ब्रवीमि ॥