________________
उत्तराध्ययन सूत्र
॥ अथ बहुश्रुतपूजाख्यमेकादशमध्ययनम् ॥
संजोगा विप्पमुक्तकस्स, अणगारस्स भिक्खुणो। आयारं पाउकरिस्सामि, आणुपुब्धि सुणेह मे ॥१॥ जे यावि होइ णिविज्जे, थधे लुध्धे अणिग्गहे । अभिक्खणं उल्लवई, अविणीए अबहुस्सुए ॥२॥ अह पंचहिं ठाणेहिं, जेहिं सिक्खा ण लभई । थम्भा १ कोहा २ पमाएणं ३, रोगेणाऽऽलस्सएण य ४-५॥३॥
अइ अहिं ठाणेहिं, सिक्खासीले त्ति वुचई । . अहस्सिरे १ सया दन्ते २, ण य मम्ममुदाहरे ३ ॥४॥ “णासीले. ४ :ण विसीले ५, ण सिया अइलोलुए ६ । - अकोहणे. ७ सच्चरए ५, सिक्खासीले त्ति वुच्चई ॥५॥ अह चउद्दसहि ठाणेहिं, बट्टमाणे उ संजए। अविणीए बुच्चई सो उ, णिवाणं च ण गच्छइ ॥६॥
संयोगाद्धिप्रमुक्तस्यानगारस्य भिक्षोः। आचारं प्रादुष्करिष्याम्यानुपूर्व्या श्रुणुत मे ॥१॥ यश्चापि भवति निर्विद्यः स्तब्धो लुब्धोऽनिग्रहः । अभिक्षणमुल्लपत्यविनीतोऽबहुश्रतः ।।२।। अथ पञ्चभिहस्थानः शिक्षा न लभ्यते । स्तम्भात्योधात्प्रमादेन रोगेणालस्येन च ॥३॥ अथाष्टमिस्त्याने शिक्षाशील इत्युच्यते । अहसिता सदा दान्तो न च मोदाहरेत् ॥४॥ नाशीला न विशीलो न स्यादतिलोलुपः । अक्रोधनस्सत्यरतरिशक्षाशील इत्युच्यते ॥५॥ अथ च दशमु स्थानेषु वर्तमानस्तु संयतः । अविनीत उच्यते स तु निर्वाणं च न गच्छति ॥६।।