SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ अध्ययन. २० ภาาาาาาาาาาาาา कोसंबी नाम नयरी, पुराणपुरभेयणी । तत्थ आसी पिया मज्झं, पभूयधणसंचओ ॥१८॥ पढमे वए महाराय !, अतुला मे अच्छिवेयणा । अहोत्था विउलो दाहो, सव्वंगेसु य पत्थिवा ! ॥१९॥ सत्थं जहा परमतिरखं, सरीरवियरंतरे । पविसेज अरी कुद्धो, एवं मे अच्छिवेपणा ॥२०॥ तियं मे अन्तरिच्छं च, उत्तमंगं च पीडई । इंदासणिसमा घोरा, वेयणा परमदारुणा ॥२१॥ उवद्विता मे आयरिया, विजामंतचिगिच्छया । अबीया सत्थेकुसला, मंत-मूलविसारया ॥२२॥ ते मे तिगिच्छं कुव्वंति, चाउप्पा जहाहियं । ण य दुक्खा विमोयंति, एसा मज्झ अणाहया ॥२३॥ कौशाम्बी नाम्नी नगरी, पुराणपुरभेदिनी। तत्रासीत्पिता मम, प्रभूतधनसञ्चयः ॥१८॥ प्रथमे वयसि महाराज ! अतुला मेऽक्षिवेदना । अभूद्विपुलो दाहस्सर्वगात्रेषु पार्थिव ! ॥१९॥ शस्त्रं यथा परमतीक्ष्ण, शरीरविवरान्तरे । प्रवेशयेदरिः क्रुद्ध, एवं मे अक्षिवेदना ॥२०॥ त्रिकं मे अन्तरिच्छां चोत्तमाइगं च पीडयति । इन्द्राऽशनिसमा घोरा, वेदना परमदारुणा ॥२१॥ उपस्थिता मे आचार्या, विद्यामन्त्रचिकित्सकाः। अद्वितीयाः शास्त्रकुशला मन्त्रमूलविशारदाः ॥ २२ ॥ ते मे चिकित्सां कुर्वन्ति, चतुष्पदां यथाहितम् । न च दुःखाद्विमोचयन्त्येषा मेऽनाथता ॥ २३॥
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy