SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ उत्तराभ्ययन सूत्र. aunarunnnnnaro अप्पणावि अणाहोमि, सेणिया! मगहाहिवा! । अप्पणा अणाहो सन्तो, कहं णाहो भविस्ससि ? ॥१२॥ एवं वुत्तो परिन्दो सो, सुसंभंतो सुविम्हिओ । वयणं असुयपुव्वं, साहुणा विम्हयण्णिओ ॥१३॥ अस्सा हत्थी मणुस्सा मे, पुरं अंतेउरं च मे । भुंजामि माणुसे भोगे, आणा इस्सरियं च मे ॥१४॥ एरिसे सम्पयग्गम्मि, सव्वकामसमप्पिए । कहं अणाहो भवई ?, मा हु भन्ते ! मुसं वए ॥१५॥ ण तुमं जाणे अणाहस्स, अत्थं पोत्थं व पत्थिवा! । जहा अणाहो भवइ, सणाहो वा णराहिवा ! ॥१६॥ सुणेह मे महाराय !, अव्वक्खित्तेण चेयसा । जहा अणाहो भवई, जहा मे य पवत्तियं ॥१७॥ आत्मनाऽप्यनाथोऽसि, श्रणिक ! मगधाधिपाआत्मनाऽनाथस्सन् , कथं नाथो भविष्यसि ? ॥ १२ ॥ एवमुक्तो नरेन्द्रस्स, सुसंभ्रान्तस्सुविस्मितः। वचनमश्रुतपूर्व, साधुना विस्मयं नीतिः ॥ १३॥ अश्वा हस्तिनो मनुष्या मे, पुरमन्तःपुरं च मे । भुनज्मि मानुपान्भोगानाज्ञैश्वर्यं च मे ॥१४॥ एतादृशे संपदग्रे सर्वकामसमर्पितः । कथमनाथो भवति : मा हु भदन्त ! मृषा वादीः॥१५॥ न त्वं जानास्यनाथस्यार्थ प्रोत्यां च पार्थिव! । यथाऽनाथो भवति सनाथो वा नराधिप ! ॥१६॥ शृणु मे महाराज! अव्याक्षिप्तेन चेतसा । यथाऽनाथो भवति, यथा मे च प्रवर्तितम् ॥१७॥ १७
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy