________________
१२८
अध्ययन. २०
when
अहो! वण्णो अहो ! रूवं, अहो ! अजस्स सोमया । अहो ! खन्ती अहो ! मुत्ती, अहो ! भोगे असंगता ॥६॥ तस्स पाए उ वंदित्ता, काऊ य पयाहिणं । णाइदूरमणासणे, पंजली पडिपुच्छई ॥७॥ तरुणोसि अज्जो ! पव्वइओ, भोगकालम्मि संजया ! | उवट्टितोसि सामण्णे, एतमहं सुणेमु ता ॥८॥ अणाहो मि महारायं, णाहो मज्झ ण विज्जई । अनुकम्पगं सुहिं वा वि, कंची णाभिसमेमऽहं ॥९॥
ओ सो पहसिओ राया, सेणिओ मगहाहिवो । एवं ते इडिटमंतस्स कहं णाहो ण विज्जई ? ॥१०॥ होमि णाहो भयंताणं, भोगे भुंजाहि संजय ! | मित्त - गाईपरिवुडा, माणुस्सं खु सुदुल्लाहं ॥११॥
अहो ! वर्णोsहो ! रूपमहो ! आर्यस्य सौम्यता । अहो ! क्षान्तिरहो ! मुक्तिरहो ! भोगेऽसंगता || ६ || तस्य पादौ तु वन्दित्वा कृत्वा च प्रदक्षिणाम् । नातिदूरमनासन्नः, प्रांजलिः प्रतिपृच्छति ॥ ७ ॥ तरुगोऽस्यार्य, प्रव्रजितो, भोगकाले संयत ! | उपस्थितोऽसि श्रामण्य नमर्थं तावच्छृणोमि ॥ ८ ॥ अनाथोऽस्मि महाराज !, नाथो मम न विद्यते । अनुकम्पकं सुहृदं वापि, किंचित् नामिसमेम्यहं ॥ ९ ॥ ततः स प्रहसितो राजा, श्रेणिको मगधाधिपः । एवं वर्द्धिमतः कथं नाथो न विद्यते ! ॥ १० ॥ भवामि नाथो भदंतानां, भोगान् शुक्ष्व संयत ! मित्रज्ञातिपरिवृतो, मानुष्यं खलु सुदुर्लभम् ॥ ११ ॥