SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ १२७ उत्तराध्ययन सूत्र. narenener Hanumनवीय विंशति ॥ अथ महानिर्ग्रन्थीयं विंशतितममध्ययनम् ॥ सिद्धाण णमो किच्चा, संजयाणं च भावओ। अत्थध-मगई तच्चं, अणुसद्धिं सुणेह मे ॥१॥ पभूयरयणो राया, सेणिओ मगहाहियो । विहारजत्तं णिजाओ, मंडिकुच्छिसि चेइए ॥२॥ णाणादुमलयाइणं, णाणापक्खिणिसेवियं । णाणाकुसुमसंछण्णं, उज्जाणं णंदणोवमं ॥३॥ तत्थ सो पासई साहू, संजयं सुसमाहियं । णिसण्णं रुक्खमूलम्मि, सुकुमालं सुहोइयं ॥४॥ तस्स रूवं तु पासित्ता, राइणो तम्मि संजए । अञ्चन्तपरमो आसी, अउलो रूवविम्हओ ॥५॥ सिद्धेभ्यो नमस्कृत्य, संयतेभ्यश्च भावतः । अर्थधर्मगति तथ्यामनुशिष्टिं शृणुत मम ॥१॥ प्रभूतरत्नो राजा, श्रेणिको मगधाधिपः। विहारयात्रया निर्यातो, मण्डिकुक्षौ चैत्ये ॥२॥ नानाद्रुमलताकीर्ण, नानापक्षिनिषेवितम् । नानाकुसुमसंछन्नमुद्यानं नन्दनोपमम् ॥३॥ तत्र स पश्यति साधु संयतं सुसमाहितम् । निषण्णं वृक्षमूले, सुकुमालं सुखोचितम् (शुभोचितं) ॥४॥ तस्य रूपं तु दृष्ट्वा, राज्ञस्तस्मिन्संयते । अत्यन्तपरम आसीदतुलरूपविस्मयः ॥५॥
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy