________________
ona-e
१०८
अध्ययन १८ anamanna
तहेव कासीरायावि, सेओ सच्चपरक्कमे । कामभोगे परिच्चज, पहणे कम्ममहावणं ॥४९॥ तहेव विजओ राया, अणट्टा कित्ति पव्वइ । रज्जं तु गुणसमिद्धं, पयहित्तु महायसो ॥५०॥ तहेवुग्गं तवं किच्चा, अव्वक्खित्तेण चेयसा । महब्वलो रायरिसी, आदाय सिरसा सिरिं ॥५१॥ कहं धीरो अहेऊहिं, उम्मत्तो व महिं चरे । एते विसेसमादाय, सूरा दढपरक्कमा ॥५२॥ अच्चन्तनियाणखमा, सच्चा मे भारिया वई । अतरिसु त न्तेगे, तरिस्सन्ति अणागया ॥५३॥
तथैव काशी राजापि, श्रेयसि सत्यपराक्रमः । कामभोगान् परित्यज्य, प्राहकर्ममहावनम् ॥४९॥ तथैव विजयो राजा,ऽनातकीर्तिः प्रावाजीत् । राज्यं तु गुणसमृद्धं, परिहृत्य महायशाः ॥५०॥ तथैवोग्रं तपः कृत्वाऽव्याक्षिप्तेन चेतसा । महाबलो राजर्षिरादाय शिरसा श्रियं ॥५१॥ कथं धीरोऽहेतुभिरुन्मत्त इव महीं चरेत् । एते विशेषमादाय, शूरा दृढपराक्रमाः ॥५२॥ अत्यन्तनिदानक्षमा, एषा मया भाषिता वाग् । अतीर्घस्तरन्त्येके, तरिष्यन्त्यनागताः ॥५३॥