________________
१०७
उत्तराभ्ययन सूत्र. amananenananananan
अनिओ रायसहस्सेहि, सुपरिचाई दमं चरे । जयनामो जिणक्खायं, पत्तो गइमणुत्तरं ॥४३॥ दसण्णरज्जं मुइतं, चइत्ता णं मुणी चरे । दसण्णभदो णिक्खन्तो, सक्खं सक्केण चोइओ ॥४४॥ नमी नमेइ अप्पाणं, सक्खं सक्केण चोइओ । चइऊण गेहं वइदेही, सामण्णे पज्जुवट्ठिओ ॥४५॥ करकण्डू कलिङ्गेसु, पञ्चालेसु य दुम्मुहो । नमी राया विदेहेसु, गन्धारेसु य नग्गई ॥४६॥ एते नरिन्दवसभा, णिक्खन्ता जिणसासणे । पुत्ते रज्जे ठवेऊणं, सामण्णे पज्जुवट्ठिया ॥४७॥ सोवीररायवसभो, चेचा रज्जं मुणी चरे । उदायणो पवइओ, पत्तो गइमणुत्तरं ॥४८॥
अन्धितो राजसहस्रेस्सुपरित्यागी दममचारीत् । जयनामा जिनख्यातं, प्राप्तो गतिमनुत्तराम् ॥४३॥ दशार्णराज्यं मुदितं, त्यक्त्वा नु मुनिरचारीत् । दशार्णभद्रो निष्क्रान्तस्साक्षाच्छण चोदितः ॥४४॥ नमिनमयन्नात्मानं, साक्षाच्छऋण चोदितः। हित्वा राज्यं च वैदेही, श्रामण्ये पर्युपस्थितः ॥४५॥ करकंडुः कलिंगानां, पञ्चालानां च द्विमुखः । नमी राजा विदेहानां, गंधाराणां च निर्गतिः ॥४६॥ एते नरेन्द्रवृषभा, निष्क्रान्ता लिनशासने । पुत्रं राज्ये स्थापयित्वा, श्रामण्ये पर्युपस्थिताः ॥४७॥ सौवीरावृषभस्त्यश्या नु मुनिरचारीत् । उदायनः प्रतिः , प्राप्तो गतिमनुत्तराम् ॥४८।।