________________
१०६
सणकुमारो मणुस्सिन्दो, चक्कवट्टी महढिओ । पुत्तं रज्जे ठवेऊणं, सो वि राया तवं चरे ॥३७॥
2
चइत्ता भारहं वासं चक्कवट्टी महढिओ । सन्ती सन्तिकरो लोए, पत्तो
अध्ययन. १८
इक्खागरायवसभो, कुन्थू नाम विक्खायकित्ती भगवं, पत्तो
गड़मणुत्तरं ॥३८॥
नरीसरो । गइमणुत्तरं ॥३९॥
सागरन्तं चरत्ताणं, चइत्ताणं, भरहं अरो य अरयं पत्तो पत्तो चहत्ता भारहं वासं चक्कवट्टी चहत्ता उत्तमे भोए, महापउमे एगच्छतं पसाहित्ता, महि माणणिसूरणो । हरिसेणो मणुस्सिन्दो, पत्तो गहमणुत्तरं ॥४२॥
नरवरीसरो |
गइमणुत्तरं ॥४०॥ महदिओ । दमं चरे ॥ ४१ ॥
सनत्कुमारो मनुष्येन्द्रश्चक्रवर्ती महर्द्धिकः । पुत्रं राज्ये स्थापयित्वा सोऽपि राजा तपश्चरेत् ||३७|| त्यक्त्वा भारतं वर्षे, चक्रवर्ती महर्द्धिकः । शान्तिरशान्तिकरो लोके, प्राप्तो गतिमनुतराम् ||३८|| इक्ष्वाकुराजवृषभः, कुन्थुनामा नरेश्वरः । विख्याकीर्तिर्भगवान्, प्राप्तो गतिमनुतराम् ||३९|| सागरान्तं हित्वानु, भरतं नखरेश्वरः । अरोऽप्यरजसं प्राप्तः, प्राप्तो गतिमनुत्तराम् ||४०|| ( त्यक्त्वा विपुलं राज्यं त्यक्त्वा बलवाहनं) त्यक्त्वा भारतं वर्ष, चक्रवर्ती महर्द्धिकः । त्यक्त्वोत्तमान्भोगान्महापद्मो ( तपः ) दममाचरेत् ||४१|| एकछत्रां प्रसाध्य, महीं माननिमूरण: ( दलनः ) । हरिषेणो मनुष्येन्द्रो प्राप्तो गतिमनुत्तराम् ||४२||
"