________________
उत्तराध्ययन सूत्र.
पक्किमामि परिणाणं, परमन्तेहि वा पुणो । अहो उट्टिए अहोरायं इति विना तवं चरे ॥३१॥
जं च मे पुच्छसी काले, सम्मं ताई पाउकरे बुद्धे, तं णाणं
aviफळन
सुद्वेण चेयसा । जिणसासणे ॥ ३२ ॥
१०५
किरियं च राय धीरे, अकिरियं परिवज्जए । दिट्टीए दिट्टिसंपन्ने, धम्मं चरसु दुच्चरं ॥ ३३॥ एवं पुण्णपयं सोच्चा, अत्थ - धम्मो सोहियं । भरहो वि भारहं वासं, चेच्चा कामाई पव्व ॥ ३४ ॥ सगरा वि सागरन्तं, मरहवासं नराहिवो । इस्सरियं केवलं हिच्चा, दयाइ परिणिव्व ॥ ३५॥ चइत्ता भारहं वासं चक्कवट्टी महडिओ । पव्वज्जमभुवगतो, मधवं नाम महाजसो ॥३६॥
"
प्रतिक्रमामि प्रश्नेभ्यः परमन्त्रेभ्यो वा पुनः । अहो उत्थितोऽहोरात्रमिति विदवांस्तपश्चरेः ॥३१ ॥ यच्च मां पृच्छसि कालं, सम्यक्सुबुद्धेन चेतसा । तत्प्रादुष्कृतवान् बुद्धस्तज्ज्ञानं जिनशासने ||३२|| क्रियां च रोचयेद्धीरोऽक्रियां परिवर्जयेत् । दृष्टया दृष्टिसंपन्नो, धर्मं चर सुदुश्चरम् ||३३|| एतत्पुण्यपदं श्रुत्वाऽर्थधर्मोपशोभितम् । भरतोऽपि भारतं वर्षं त्यक्त्वा कामान्प्रात्राजीत् ||३४|| सगरोऽपि सागरान्तं भरतवर्षं नराधिपः । ऐश्वर्यं केवलं हित्वा, सुदयया परिनिर्वृतः ||३५|| त्यक्त्वा भारतं वर्षे, चक्रवर्ती महर्द्धिकः । प्रव्रज्यामभ्युपगतो, मघवान्नामा महायशः || ३६ ||
१४