________________
१०४
अध्ययन. १८ nancer
herohnner.
पडंति णरए घोरे, जे नरा पावकारिणो । दिव्वं च गई गच्छन्ति, चरित्ता धम्ममारियं ॥२५॥ मायावुइयमेयं तु मुसाभासा णिरत्थिया । संजममाणो वि अहं, वसामि इरियामि य ॥२६॥ सव्वे ते विदिया मज्झं, मिच्छादिट्ठी अणारिया । विज्जमाणे परे लोए, सम्म जाणामि अप्पगं ॥२७॥ अहमासि महापाणे, जुतिमं वरिससओवमे । जा सा पाली महापाली, दिव्वा वरिससओवमा ॥२८॥ से चुए बम्भलोगाओ, माणुसं भवमागए । अप्पणो य परेसि च, आउं जाणे जहा तहा ॥२९॥ णाणारुई च छन्दं च, परिवज्जेज संजए । अणट्ठा जे य सम्वत्था, इइ विजामणुसंचरे ॥३०॥
पतन्ति नरके घोरे, ये नराः पापकारिणः । दिव्यां गतिं च गच्छन्ति, चरित्वा धर्ममार्यम् ॥२५॥ मायोक्तमेतत्तु, मृषाभाषा निरर्थिका । संयच्छन्नेवाहं वसामीरे (1) च ॥२६॥ सर्वे ते विदिता मम मिथ्यादृष्टिरनार्याः । विद्यमाने परे लोके, सम्यग्जानाम्यात्मानं ॥२७॥ अहमभुवं महाप्राणे, द्युतिमान्वर्षशतोपमे । या सा पालिमहापाली, दिव्या वर्षशतोपमा ॥२८॥ अथ च्यूतो ब्रह्मलोकान्मानुष्यं भवमागतः । आत्मनश्च परेषां चायूर्जाने यथा तथा ॥२९॥ नानारूचि च छन्दश्च परिवर्जयेत्संयतः । अनर्था ये च सर्वार्था, इति विद्यामनुसंचरेः ॥३०॥