________________
उत्तराध्ययन सूत्र. ananena
१०३
सञ्जओ चइउं रज्ज, णिक्खन्तो जिणसासणे । गद्दभालिस्स भगवओ, अणगारस्स अन्तिए ॥१९॥ चिच्चा रटुं पव्वइए, खत्तिए परिभासइ । जहा ते दीसई रूवं, पसणं ते तहा मणो ॥२०॥ किं नामे ? किं गोत्ते ?, कस्सट्टाए व माहणे ? । कहं पडियरसी बुद्धे ?, कहं विणीए त्ति वुच्चसी ? ॥२१॥ सञ्जओ नाम नामेणं, तहा गोत्तेण गोयमो । गद्दभाली ममायरिया, विज्जा-चरणपारगा ॥२२॥ किरियं अकिरियं विणयं, अण्णाणं च महामुणी! । एएहिं चउहि टाणेहिं, मेयण्णे कि पभासई ? ॥२३॥ इति पाउयरे बुद्धे, नायए परिणिब्बुए । विज्जा-चरणसंपण्णे, सच्चे सच्चपरक्कमे ॥२४॥
सञ्जयस्त्यक्त्वा राज्य, निष्क्रान्तो जिनशासने । गर्दभालेभंगवतोऽनगारस्यान्तिके ॥१९॥ त्यक्त्वा राष्ट्र प्रव्रजितः, क्षत्रियः परिभाषते । यथा ते दृश्यते रूपं, प्रसन्नं ते तथा मनः ॥२०॥ किं नामा ? किं गोत्रः ?, कस्मै वार्थाय माहनः ? । कथं प्रतिचरसि बुद्धान ?, कथं विनीत इत्युच्यते ? ॥२१॥ सञ्जयो नाम नाम्ना, तथा गोत्रेण गौतमः । गर्दभालिममाचार्या, विद्याचरणपारगाः ॥२२॥ क्रियाऽक्रिया विनयोज्ञानं च महामुने ! । एतैश्चर्तुभिः स्थानः, मेयज्ञाः किं प्रभाषन्ते ॥२३॥ इति प्रादुरकाीद् बुद्धो, ज्ञातकः परिनिवृतः । विद्याचरणसंपन्नः, सत्यः सत्यपराक्रमः ॥२४॥