________________
१०२
अध्ययन १८
कद
जीवियं चैव रूवं च विज्जुसंपायचञ्चलं । जत्थ तं मुज्झसी रायं, पेच्चत्थं नावबुच्झसी ॥१३॥ दाराणि य सुया चेव, मित्ता य तह बन्धवा । जीवन्तमणुजीवन्ति, मयं नाणुवयंति मयं नाणुवयंति य ॥१४॥ णीहरन्ति मयं पुत्ता, पितरं परमदुक्खिया । पितरो वि तहा पुत्ते, बन्धू रायं तवं चरे ॥१५॥ तओ तेणऽज्जिए दव्वे, दारे य परिरक्खिए । कीलन्तऽण्णे नरा रायं, हट्टतुट्टमलकिया ॥१६॥ तेणावि जं कयं कम्मं, सुहं वा जइ वा दुहं । कम्मुणा तेण संजुत्तो, गच्छई उ परं भवं ॥ १७॥ साउण तस्स सो धम्मं, अणगारस्स अन्तिए । महया संवेग - णिव्वेयं, समावण्णो णराहिवो ॥१८॥
जीवितं चैव रूपं च विद्युत्सम्पातचश्चलं ! यत्रत्वं मुह्यसि राजन् प्रेत्यार्थं नावबुध्यसे ||१३|| दाराश्च सुताचैव, मित्राणि च तथा बान्धवाः । जीवन्तमनुजीवन्ति, मृतं नानुव्रजन्ति च || १४ || निस्सारयन्ति मृतं पुत्राः, पितरं परमदुःखिताः । पितरोपि च तथा पुत्रान् बन्धवश्च (बन्धून् ) राजंस्तपश्चरेः || १५ || ततस्तेनार्जिते द्रव्ये, दारेषु च परिरक्षितेषु । क्रीडन्त्य - न्ये नरा राजन्, हृष्टास्तुष्टा अलंकृताः || १६ || तेनापि यत् कृतं कर्म, शुभं वा यदि वाऽशुभम् । कर्मणा तेन संयुक्तो, गच्छति तु परं भवम् ||१७|| श्रुत्वा तस्य स धर्ममानगारस्याविके । महत्संवेगनिर्वेद, समापन्नो नराधिपः ॥ १८ ॥
4