________________
उत्तराध्ययन सूत्र.
ma
अह राया तत्थ संभन्तो, अणगारो मणाऽऽहओ । मए उ मन्दुपुण्णेणं, रसगिद्वेण घंतुणा ॥७॥ आसं विसज्जहत्ताणं, अणगारस्स सो णिवो । विणण वन्दए पाए, भगवं एत्थ मे खमे ॥८॥ अह मोणेण सो भग, अणगारो झाणमस्सितो । रायाणं ण पडिमन्ते, तओ राया भयदुओ ॥९॥ सज्ञ्जओ अहमस्सीति, भगवं वाहराह मे । कुद्धे तेएण अणगारे, दहेज णरकोडिओ ॥ १० ॥ अभओ पत्थिवा! तुझं, अभयदाया भवाहि य । अणिच्चे जीवलोगम्मि, कि हिसाए पसजसी ? ॥ ११ ॥ जया सव्वं परिच्चज्ज, गन्तव्वमवसस्स ते । अणिच्चे जीवलोगम्मि, किं रज्जम्मि पसज्जसी ? ॥ १२ ॥
१०१
अथ राजा तत्र संभ्रान्तोऽणगारो मनागाहतः । मया तु मन्दपुण्येन, रसगृद्धेन घातुकेन ||७|| अव विसृज्यानगारस्य स नृपः । विनयेन वन्दते पादौ भगवनत्र में क्षमस्व ||८|| अथ मौनेन स भगवाननगारो ध्यानमाश्रितः । राजानं न प्रतिमन्त्रयते, ततो राजा भयद्रतः ||९|| संजयोऽहमस्मीति भगवन्व्याहर माम् । क्रुद्धस्तेजसानगारो, दहेन्नरकोटीः ||१०|| अभयं - पार्थिव ! तुभ्यमभयदाता भव च । अनित्ये जीवलोके, किं हिंसायां प्रसजसि १ || ११ || यदा सर्वं परित्यज्य, गन्तव्यमवशस्य ते । अनित्ये जीवलोके, कि राज्ये प्रसजसि ? ||१२||