SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ १०० nehen ॥ अथ संयतीयाख्यमष्टादशमध्ययनम् ॥ कंपिल्ले नगरे राया, नामेणं सञ्जए नाम, मिगव्वं अध्ययन १८ mmen उदिष्णबल - वाह । वणिग्गए ॥१॥ हयाणीए गयाणीए, रहाणीए तहेव य । पायत्ताणीए महजा, सव्वतो पणिवारिए ( छिवेत्ता ) ॥२॥ मिए च्छुभित्ता हयगए, कम्पिल्लुज्जा केसरे । भीए सन्ते, मिए तत्थ वहे रसमुच्छिए ॥३॥ अह केसरम्मि उज्जाणे, अणगारे सज्झाय-ज्जाण संजुत्ते, धम्मज्झाणं अफोयमण्डवम्मि, तवोधणे । झियायति ॥ ४ ॥ झाय क्खवियासवे । तस्सा गए मिए पास वहे से नराहिवे ॥५॥ अह आसगतो राया, खिष्पमागम्म सो तहिं । ए मिए उपासित्ता, अणगारं तत्थ पासई ॥ ६ ॥ काम्पिल्ये नगरे राजोदीर्णबलवाहनः । नाम्ना सञ्जयो नाम, मृगव्यामुपनिर्गतः ||१|| हयानीकेन गजानीकेन, स्थानीकेन तथैव च । पादातानीकेन महता, सर्वतः परिवारितः ||२|| मृगान् क्षिप्त्वा हयगतः, काम्पील्योद्यान केशरे । भीतान् सता मितांस्तत्र हन्ति रसमूच्छितः ||३|| अथ केशरे उद्याने नगारस्तपोधनः । स्वाध्यायध्यानसंयुक्तो, धर्म्मध्यानं ध्यायति ॥४॥ अप्फोवमण्डपे, ध्यायति क्षपिताश्रवः । तस्यागतान्मृगान् पार्श्व, हन्ति स नराधिपः ॥५॥ अथावगतो राजा, क्षिप्रमागम्य स तस्मिन् । हतान्मृगांस्तु दृष्ट्वाऽनगारं तत्र पश्यति || ६ ||
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy