________________
२६२
nw
अध्ययन ३४
य
तहा पयणुवाई य उवसंते एयजोगसमाउत्तो, पम्हलेसं तु अद्र - रुद्दाणि वज्जेत्ता, धम्मसुकाणि पसंतचित्ते दंतप्पा, समिए गुत्ते सरागे वीयरागे वा, उवसंते एयजोगसमा उत्तो, सुकलेसं तु असंखिजाणोसप्पिणीण, उस्सप्पिणीण जे समया । संखाईया लोगा, लेसाण हवंति: ठाणाई ॥३३॥ मुहुत्तङ्कं तु जहण्णा, तेत्तीसा ' सागरा मुहुत्त हिया । कोसा होइ ठिई, णायव्वा किण्हलेसाए ॥ ३४ ॥ महुत्तङ्कं तु जहण्णा, दस उदही पलियम संखभागमन्भहिया । उकोसा होइ ठिई, णायव्वा णीललेसाए ||३५||
जिइंदिए । परिणमे ||३०||
झायए । गुत्तिसु ॥ ३१ ॥
जिइंदिए । परिणमे ॥३२॥
तथा प्रतनुवादी चोपशान्तो जितेन्द्रियः एत० पद्मलेश्यां० ||३०|| आर्तरौद्रे वर्ज - यित्वा, धर्मशुक्ले ध्यायतिः प्रशान्तचित्तो दान्तात्मा, समितिमान्गुप्तश्च गुप्तिभिः ||३१|| सरागो वीतरागो वोपशान्तो जितेन्द्रियः एत०, शुक्लेश्यां ० ||३२|| असंख्येयानामवसर्पिणीनामुत्सर्पिणीनां ये समयाः; संख्यातीता लोकाः, लेश्यानां भवति स्थानानि ||३३|| मुहूर्ताद्धं तु जघन्या, त्रयस्त्रिंशत्सागरोपमाण्यन्तर्मुहूर्त्ताधिकानि; उत्कृष्टा भवति स्थितिर्ज्ञातव्या कृष्णलेश्यायाः ||३४|| मुहू०, दशोदधयः पल्योपमाऽसङ्ख्येयभागाभ्यधिका; उ० नीललेश्यायाः ||३५|| १ सागर ति= सागरोपमानि ||