________________
उत्तराध्ययन सूत्र.
. २६१
सायगवेसए य आरम्भाओ अविरओ, खुद्दो साहस्सिओ णरो।
एयजोगसमाउत्तो, . णीललेसं तु परिणमे ॥२४॥ वंके वंकसमायारे, णियडिल्ले अगुज्जुए । पलिउंचग ओवहिए, मिच्छदिट्ठी अणारिए ॥२५॥ उष्फालगदुट्टवाई य, तेणे यावि य मच्छरी । एयजोगसमाउत्तो, काउलेसं तु परिणमे ॥२६॥ णीयावित्ती' अचवले, अमाई अकुतूहले । विणीयविणए दंते, जोगवं उवहाणवं ॥२७॥ पियधम्मे दढधम्मे, वजभीरू 'हिएसए । एयजोगसमाउत्तो, तेउलेसं तु परिणमे ॥२८॥ पयणुकोह-माणे य, माया-लोभे य पयणुए । पसंतचित्ते दंतप्पा, जोगवं उवहाणवं ॥२९॥
सातगवेषकचारम्भादविरतः, क्षुद्रः साहसिको नरः; एत०, ॥२४॥ वक्रो वक्रसमाचारो, निकृतिमाननृजुकः, प्रतिकुञ्चक ओपधिको, मिथ्यादृष्टिरनार्यः ॥२५॥ उत्प्रासकदुष्टवादी च, स्तेनश्वापि च मत्सरी; एत०, कापोतलेश्यां० ॥२६॥ नीचैतिरचलोऽमाय्यकुतूहल:; विनीतविनयो दान्तो, योगवानुपधानवान् ॥३७॥ प्रियधर्मा दृढधर्माऽवद्यभीरू हितैषकः; एत० तेजोलेश्यां० ॥२८॥ प्रतनुक्रोधमानो च, मायालोभौ च प्रतनुकौ; प्रशान्तचिनो दान्तात्मा, योगवानुपधानवान् ॥२९॥ १हिएसए-मुक्तिगवेषक इति भावः ॥