________________
२६०
अध्ययन ३४
दारं- ४ जह 'कर गयस्स फासो, गोजिन्भाए व सागपत्ताणं । एत्तो वि अनंतगुणो, लेसाणं अप्पसत्थाणं ॥ १८ ॥ जह बूरस्स व फासो, णवणीयस्स व सिरीस कुसुमाणं । एत्तो वि अनंतगुणो, पसत्यलेसाण तिन्हं पि ॥ १९ ॥ दारं-५ तिविहो व णवविहो वा, सत्तावीसह विहेक्कसीओ वा । दुसओ तेयालो वा लेसाणं होड़ परिणामो ॥२०॥ दारं-६ पंचासवप्पवत्तो, ती हि अगुत्तो छसुं अविरओ य । तिव्वारंभपरिणओ, खट्टो साहसिओ णरो ||२१|| णिधसपरिणामो, णिस्संसो अजिइंदिओ । एजोगसमा उत्तो, किहलेसं तु परिणमे ॥२२॥
"ईस्सा अमरिस अतवो, अविज माया अहीरिया । गेही पओसे य सढे, पमत्ते रसलोलुए ॥२३॥
यथा क्रकचस्य स्पर्शी, गोजिह्वाया वा शाकपत्राणाम् ; इतोप्यनन्तगुणो, लेश्यानामप्रशस्तानाम् ||१८|| यथा बूरस्य वा स्पर्शो, नवनीतस्य वा शीरीषकुसुमानाम् ; इतोप्यनन्तगुणः, प्रशस्तलेश्यानां तिसृणामपि ||१९|| त्रिविधो वा नवविधो वा, सप्तविंशतिविधो एकाशीतिवि वा; त्रिचत्वारिंशद्विशतविधो वा, लेश्यानां भवति परिणामः ||२०|| पञ्जाश्रवप्रवृत स्त्रिभिरगुप्तः षट्ष्व विरतश्च; तीव्रारम्भपरिणतः, क्षुद्रः साहसिको नरः || २१ || निद्धं सपरिणामो, नृशंसोजितेन्द्रियः एतद्योगसमायुक्तः, कृष्णलेश्यां तु परिणमेत् ||२२|| ईर्ष्याऽमर्षाऽतपश्चाऽविद्या मायाsकता; गृद्धिः प्रद्वेषय शठो प्रमत्तो रसलोलुपः ||२३||
२ करण्यस्स= क्रकचस्य । २ ईसा पदतो पओसे इतिपदयार्यन्तं तद्वपन् इति बोध्यं यथा ईष्यावत इत्यादि० ॥