SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्र. २५९ reon. जह तरुणअंबयरसोतुवरकवित्थस्स वा वि जारिसओ । एत्तो वि अणंतगुणो, रसो उ काऊह णोयम्वो ॥१२॥ जह परिणयम्बगरसो, पक्ककवित्थस्स वा विजारिसओ। एतो वि अणंतगुणो, रसो उ तेऊइ णायवो ॥१३॥ वरवारुणीइ व रसो, विविहाण व आसवाण जारिसओ। महुमेरगस्स व रसो, पतो पम्हाइ परएणं ॥१४॥ खज्जूर-मुद्दियरसो, खीररसो खण्ड-सकररसो वा । एत्तो वि अणंतगुणो, रसो सुक्काइ णायवो ॥१५॥ दारं-३ जह 'गोमडस्स गंधो, सुणगमडस्स व जहा अहिमडस्स । एतो वि अणंतगुणो, लेसाणं अप्पसत्थाणं ॥१६॥ जह सुरहि कुसुमगन्धो, गंध-वासाण पिस्समाणाणं । एत्तो वि अणंतगुणो, पसत्थलेसाण तिण्हं पि ॥१७॥ - ....यथा तरुणाम्रकरसः तुबरकपित्थस्य वापि यादशः; इतो. कापोतायाः ॥१२॥ यथा परिणताम्ररसः, पक्वकपित्थस्य वापि यादशः; इतो०. तेजस्या० ॥१३।। वरवारुण्या वा रखो, विधिधानां वाऽऽसवानां यादशः; मधुमैरेयस्य वा रसोऽतः पद्मायाः परकेन ॥१४॥ खर्जुरमृद्वीकारसः; क्षीररसः खण्डशर्करारसो वा; इतो० शुक्लायाः० ॥१५॥ यथा गोमृतकस्य गन्धः, श्वमृतकस्य वा यथाऽहिमृतकस्य; इतोप्यऽनन्तगुणो, लेश्यानामप्रशस्तानाम् ॥१६॥ यथा सुरभिकुसुमगन्धो, गन्धवासानां पिप्यमाणानाम् ; इतोप्यनन्तगुणः, प्रशस्तलेश्यांना तिसृणामपि ॥१७॥ १ सूत्रत्वात् मृतकशब्दस्य कलोपः ॥
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy