________________
२५८
अध्ययन ३४
अयसीपुष्फसंकासा, कोइलच्छदसण्णिमा । पारेवयगीवणिभा, काउलेसा उ वण्णओ ॥६॥ हिङ्गलयधाउसंकासा, तरुणाइच्चसण्णिभा । सुयतुण्ड-पईवणिभा, तेओलेसा उ वण्णओ ॥७॥ हरियालभेयसंकासा, हलिहाभेयसण्णिभा । सणासणकुसुमणिभा, पम्हलेसा उ वण्णओ ॥८॥ संथंक-कुंदसंकासा, खीरधारसमप्पभा । रयय-हारसंकासा, सुक्कलेसा उ वण्णओ ॥९॥ दारं-२ जह कडुयतुंबगरसो, णिबरसो कडुअरोहिणिरसोवा। एत्तो वि अणन्तगुणो, रसो उ किण्हाइ णायव्वो ॥१०॥ जह तिकडुयस्स य रसो, तिक्खोजह हस्थिपिप्पलीए वा। एत्तो वि अणंतगुणो, रसो उ णीलाइ णायव्वो ॥११॥
अतसीपुष्पसङ्काशा, कोकिलच्छदसन्निभा; पारापतग्रीवानिभा, कापोतलेश्या तु वर्णतः ॥६॥ हिङ्गलुकधातुसङ्काशा, तरुणादित्यसन्निभा; शुकतुण्डप्रदीपनिभा तेजोलेश्या तु वर्णतः ॥७॥ हरितालभेदसङ्काशा, हरिद्राभेदसन्निभा; सणासनकुसुमनिभा, पद्मलेश्या तु वर्णतः ॥८॥ शङ्खाङ्ककुन्दसङ्काशा, क्षीर ( तूल-पूर ) धारासमप्रभा, रजतहारसङ्काशा, शुक्ललेश्या तु वर्णतः ॥९॥ यथा कटुकतुम्बकरसो, निम्बरसः कटुकरोहिणिरसो वा; इतोप्यऽनन्तगुणो, रसस्तु कृष्णाया ज्ञातव्यः ॥१०॥ यथा त्रिकटुकस्य च रसस्तीक्ष्णा यथा हस्तिपिष्यल्या वा; इतो, नीलायाः ॥११॥ १ प्रत्यग्तरे खीरपूर ॥