________________
उत्तराध्ययन सूत्र.
२५७ ๖.การภาภภภ•าภ อ. "กภา
॥ अथ लेश्याख्यं चतुर्विंशमध्ययनम् ॥ लेसज्झयणं पवरखामि, आणुपुट्विं जहक्कम । छण्हं पि कम्मलेसाणं, अगुभावे सुणेह मे ॥१॥ णामाई१ वण्ण-रस-गंध-परिणाम-लक्खणं २-७ । ठाणं८ ठिई९ गई१० च आउं११ लेसाणं तु खुणेह मे ॥२॥ (दार गाहा) किण्हा णिला य काऊ य, तेऊ पम्हा तहेव य । सुक्कलेसा य छट्ठा उ णामाइं तु जहकमं ॥३॥ दारं-१ जीमूयणिद्धसंकासा, गवलरिट्ठगसण्णिभा । खंजंजणणयणणिभा, किण्हलेसा उ वण्णओ ॥४॥ णीलासोगसंकासा, चासपिछसमप्पभा । वेरुलियणिद्धसंकासा, णीललेसा उ वण्मओ ॥५॥
लेश्याध्ययनं प्रवक्ष्याम्यानुपूर्व्या यथाक्रमम् ; पण्णामपि कर्मलेश्यानामनुभावान् श्रृणुत मे ॥१॥ नामानि वर्णरसगन्धस्पर्शपरिणामलक्षणं स्थानम् ; स्थिति गति चायुलेश्यानां तु श्रृणुत मे ॥२॥ कृष्णा नीला च कापोता च, तेजः पद्मा तथैव च; शुक्ललेश्या च षष्टी तु, नामानि तु यथाक्रमम् ॥३॥ स्निग्धजीमूतसङ्काशा, गवलरिष्टसन्निभा; खानाअननयननिभा, कृष्णलेश्या तु वर्णतः ॥४॥ नीलाशोकसङ्काशा, चासपिच्छसमप्रभा; वैडूर्यस्निग्ध सङ्काशा, नीललेश्या तु वर्णतः ॥५॥