________________
२५६
अध्ययन ३३ nahanenareneurananenerannaranane
सिद्धाणणंतभागो, अणुभागा हवंति उ. . सब्वेसु वि पएसग्गं, सब्वजीवेसऽइच्छियं ॥२॥ तम्हा एएसि कम्माणं, अणुभागी वियाणिया । एएसि संवरे चेव, खवणे य जए बुहे ॥२५॥
त्ति बेमि
॥ तेचीसइमं कम्मपयडि अजायणं सम्म ॥
-
सिद्धानामनन्तभागेऽनुमागा भवन्ति तु; सर्वेष्वपि प्रदेशात्र, सर्वजीवेन्योऽतिकान्तर ॥२४॥ तस्मादेतेषां कर्मणामनुमागान्धिज्ञाय; एतेषां संवरे चैव, क्षपणे व पतेत एषः ॥२५॥ इति ब्रवीमि ॥